SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीआचा- राङ्गवृत्तिः (शी०) ॥७५॥ शस्त्र.परि१ उद्देशक BCCANCINGAROGASKAOORWAR वायुः कम्पनशीलत्वात् तस्यैजस्य जुगुप्सा-निन्दा तदासेवनपरिहारो निवृत्तिरितियावत् तस्या-तद्विषये प्रभुर्भवति, वा- युकायसमारम्भनिवृत्तौ शको भवतीतियावत्, पाठान्तरं वा 'पहू य एगस्स दुगुंछणाए' उद्रेकावस्थावर्त्तिनैकेन गुणेन स्पर्शाख्येनोपलक्षित इत्येको-वायुस्तस्यैकस्य एकगुणोपलक्षितस्य वायोर्जुगुप्सायां प्रभुः, चशब्दात् श्रद्धाने च प्रभुर्भवतीति, अर्थात् यदि श्रद्धाय जीवतया जुगुप्सते ततः॥ योऽसौ वायुकायसमारम्भनिवृत्तौ प्रभुरुक्तस्तं दर्शयति आयंकदंसी अहियंति णच्चा, जे अज्झत्थं जाणइ से बहिया जाणइ, जे बहिया जा से अज्झत्थं जाणइ, एयं तुलमन्नेसिं (सू०५६) 'तकि कृच्छ्रजीवन' इत्यातङ्कनमातङ्कः-कुच्छ्रजीवनं-दुःखं, तच्च द्विविध-शारीरं मानसं च, तत्राचं कण्टकक्षारशस्त्र|गण्डलूतादिसमुत्थं, मानसं प्रियविप्रयोगाप्रियसम्प्रयोगेप्सितालाभदारिद्यदौर्मनस्यादिकृतम्, एतदुभयमातङ्कः, एनमातकं पश्यति तच्छीलश्चेत्यातङ्कदी, अवश्यमेतदुभयमपि दुःखमापतति मय्यनिवृत्तवायुकायसमारम्भे, ततश्चैतद्वायुकायसमारम्भणमातङ्कहेतुभूतमहितमिति ज्ञात्वैतस्मानिवर्त्तने प्रभुर्भवतीति । यदिवाऽऽतको द्वेधा-द्रव्यभावभेदात्, तत्र द्रव्यातङ्के इदमुदाहरणम्-जंबुद्दीव दीवे भरहे वासंमि अस्थि सुपसिद्धं । बहुणयरगुणसमिद्धं रायगिहं णाम णयरंति ॥१॥ तत्थासि गरुयदरियारिमद्दणो भुयणनिग्गयपयावो । अभिगयजीवाजीवो राया णामेण जियसत्तू ॥२॥ अण मापतितमय्यनिवृत्त प्र. भत्रायोति सम्बोधनेऽन्यस्याश्चर्य वा. २ जम्बूद्वीपे द्वीपे मरते वर्षेऽस्ति सुप्रसिद्धम् । बहुनगरगुणसमृद्धं राजगृहं नाम नगर[मिति ॥ १॥ तत्रासीत् गुरुदप्तारिमर्दनो भुवननिर्गतप्रतापः । अभिगतजीवाजीवो राजा नाना जिसशत्रुः ॥२॥ भा॥७५॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy