________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ५७॥
न्दल्यादीनि, हरितानि-तन्दुलीयकाधूयारुहवस्तुलबदरकमार्जारपादिकाचिल्लीपालक्यादीनि, औषध्यस्तु-शालीव्रीहिगोधू- अध्ययन मयवकलममसूरतिलमुद्गमाषनिष्पावकुलस्थातसीकुसुम्भकोद्रवकड्नवादयः, जलरुहा-उदकावकपनकशैवलकलम्बुकापावककशेरुकउसलपद्मकुमुदनलिनपुण्डरीकादयः, कुहुणास्तु-भूमिस्फोटकाभिधानाः आयकायकुहुणकुण्डुकोहलिकाशलाकास
उद्देशकः ५ प्पच्छत्रादयः, एषां हि प्रत्येकजीवानां वृक्षाणां मूलस्कन्धकन्दत्वंक्शालप्रवालादिष्वसंख्येयाः प्रत्येक जीवाः, पत्राणि पुष्पाणि चैकजीवानि मन्तव्यानि, साधारणास्त्वनेकविधाः, तद्यथा-लोहीनिहुस्तुभायिकाअश्वकीसिंहकणींशृङ्गबेरैमालुकामूलककृष्णकन्दसूरणकन्दकाकोलीक्षीरकाकोलीप्रभृतयः॥ 'सर्वेऽप्येते संक्षेपात् पोढा भवन्ती'त्युक्तं, के पुनस्ते भेदा इत्याह
अग्गवीया मूलषीया खंधबीया चेव पोरवीया य । बीयरुहा समुच्छिम समासओ वणसईजीवा ॥१३०॥ तत्र कोरिण्टकादयोऽग्रबीजाः, कदल्यादयो मूलबीजाः, निहुशल्लक्कयरणिकादयः स्कन्धबीजाः, इक्षुवंशवेत्रादयः पर्वबीजाः, बीजरुहाः शालिव्रीह्यादयः, सम्मूर्च्छनजाः पद्मिनीशृङ्गाटकपाठशैवलादयः, एवमेते समासात्तरुजीवाः पोढा | कथिताः, नान्ये सन्तीति प्रतिपत्तव्यं ॥ किंलक्षणाः पुनः प्रत्येकतरवो भवन्तीत्यत आह
जह सगलसरिसवाणं सिलेसमिस्साण वत्तिया बद्दी। पत्तेयसरीराणं तह हुंति सरीरसंघाया ॥१३१॥ यथेति दृष्टान्तोपन्यासार्थः, यथा सकलसर्षपाणां श्लेषयतीति श्लेषः-सर्जरसादिस्तेन मिश्रितानां 'वर्तिता' वलिता वर्तिः
el॥५७॥ १.त्रिकरी. प्र. २०पावाक. प्र. ३ कुद्दणेति नि०, ४.बेरा. प्र.