________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥५४॥
णइ, तं से अहियाए तं से अबोहियाए से तं संबुज्झमाणे आयाणीयं समुट्ठाय अध्ययनं १ सोच्चा भगवओ अणगाराणं इहमेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे उद्देशकः४ एस खल्लु मारे एस खलु णरए, इच्चत्थं गड्डिए लोए जमिणं विरूवरूवेहिं सत्थेहिं
अगणिकम्मसमारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ (सू० ३६) अस्य ग्रन्थस्योक्तार्थस्यायमों लेशतः प्रदर्श्यते-'लज्जमानाः' स्वागमोक्तानुष्ठानं कुर्वाणाः सावद्यानुष्ठानेन वा लज्जा न कुर्वाणाः 'पृथग्' विभिन्नाः शाक्यादयः ‘पश्येति संयमानुष्ठाने स्थिरीकरणार्थ शिष्यस्य चोदना, अनगारा वयमित्येके
प्रवदमानाः, किं तैर्विरूपमाचरितं येनैवं प्रदर्यन्त इति दर्शयति-यदिदं विरूपरूपैः शस्रग्निकर्मसमारम्भेण अग्निशस्त्रं समारभमाणः सन्नन्याननेकरूपान् प्राणिनो विहिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथाऽस्यैव परिफल्गु-|| जीवितस्य परिवन्दनमाननपूजनार्थ जातिमरणमोचनार्थ दुःखप्रतिघातहेतुं यत्करोति तद्दर्शयति–'स' परिवन्दनाद्यर्थी स्वत एवाग्निशस्त्रं समारभते तथा अन्यैश्चाग्निशस्त्रं समारम्भयति तथाऽन्यांश्च अग्निशस्त्रं समारभमाणान् समनुजानीते, तच्चाग्नेः समारम्भणं 'से' तस्य सुखलिप्सोरमुत्रान्यत्र चाहिताय भवति, तथा तदेव च तस्याबोधिलाभाय भवति, 'स' इति यस्यैतदसदाचरणं प्रदर्शितं, स तु शिष्यस्तदग्निसमारम्भणं पापायेत्येवं सम्बुध्यमान 'आदानीय' ग्राह्यं सम्यग्दर्शनादि 'सम्य- ॥५४॥ गुत्थाय' अभ्युपगम्य श्रुत्वा भगवदन्तिकेऽनगाराणां वा इहैकेषां साधूनां ज्ञातं भवति, किम् , तदर्शयति-'एष'
पमाचरितं येनैवं प्रदर्थ तयमानुष्ठाने स्थिरीकरणास कोणाः सावद्यानुष्ठानेन व