________________
श्रीआचा- राङ्गवृत्तिः (शी०)
॥३४॥
समारम्भादयुपरमन्ति, ते ईदृक्षा अनगारा भवन्तीत्युत्तरगाथायां वक्ष्यति, 'त्रिविधेने ति कृतकारितानुमतिभिः 'सर्वकालं' अध्ययनं १ यावज्जीवमपि मनसा वाचा कायेनेति ॥ अनगारभवने उक्तशेषमाह
उद्देशकः२ गुत्ता गुत्तीहिँ सव्वाहिं समिया समिईहिं संजया । जयमाणगा सुविहिया एरिसया हुंति अणगारा॥१०५॥ | तिसृभिर्मनोवाकायगुप्तिभिर्गुप्ताः, तथा पञ्चभिरीर्यासमित्यादिभिस्समिताः, सम्यक्-उत्थानशयनचङ्क्रमणादिक्रियासु यताः संयताः 'यतमानाः' सर्वत्र प्रयत्नकारिणः, शोभनं विहितं-सम्यग्दर्शनाद्यनुष्ठानं येषां ते तथा, ते ईदृक्षा अनगारा भवन्ति, न तु पूर्वोक्तगुणाः पृथिवीकायसमारम्भिणः शाक्यादय इति ॥ गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमेअस्खलितादिगुणोपेतं सूत्रमुच्चार्यते, तच्चेदं सूत्रम्___अहे लोए परिजुण्णे दुस्संबोहे अविजाणए अस्सि लोए पव्वहिए तत्थ तत्थ पुढो
पास आतुरा परिताति (सू० १४) अस्य चायमभिसम्बन्धः-इहानन्तरसूत्रे परिज्ञातकर्मा मुनिर्भवतीत्युक्तं, यस्त्वपरिज्ञातकर्मा स भावातॊ भवतीति, तथाऽऽदिसूत्रेण सह सम्बन्धः-सुधर्मस्वामी जम्बूनाम्ने इदमाचष्टे-'श्रुतं मया' किं तच्छुतं ? पूर्वोद्देशकार्थ प्रदर्येदमपीति, 'अट्टे' इत्यादि, परम्परसम्बन्धस्तु 'इह एगेसिं णो सन्ना भवती'त्युक्तं, कथं पुनः संज्ञा न भवतीति, आर्सत्वात्, तदाह-5॥ ३४ ॥ 'अ 'इत्यादि, आर्को नामादिश्चतुर्दा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिको नोआगमतो द्रव्यातः शक-|