________________
उपासक
दशांग
सानुवाद
॥६०॥
भगवं गोयमे आणन्दं समणोवासयं एवं वयासी- 'अस्थि णं आणन्दा ! गिहिणो जाव समुप्पज्जइ, नो चेव णं एमहालए, तं णं तु आणन्दा ! एयस्स ठाणस्स आलोएहि जाव तवोकम्मं पडिवजाहि । तए णं से आणंदे समणोवासए भगवं गोयमं एवं वयासी- 'अत्थि णं भन्ते ! जिणवयणे सन्ताणं तचाणं तहियाणं सन्भूयाणं भावाणं आलोइज्जइ जाव पडिवज्जइ १ नो इणट्ठे समट्ठे । जइ णं भन्ते ! जिणवयणे सन्ताणं जाव भावाणं नो आलोइज्जइ जाव तवोकम्मं नो पडिवज्जिज्जइ तं णं भन्ते ! तुग्भे चैव एयस्स ठाणस्स आलोएह, जाव पडिवज्जह' । तए णं से भगवं गोयमे आणन्देणं समणोवासएणं एवं वृत्ते समाणे संकिए कंखिए विइगिच्छासमा कां - 'हे आनन्द ! गृहस्थने यावत् अवधिज्ञान उत्पन्न थाय छे, परन्तु एटलुं मोडं होतुं नथी, तो हे आनन्द ! तुं ए स्थानकनी-विपयनी आलोचना कर, यावत् (प्रायश्चित्त रूपे) तपकर्मनो स्वीकार कर. त्यार पछी ते आनन्द श्रमणोपासके भगवान् गौतमने ए प्रमाणे कां - ' हे भगवन् ! जिनप्रवचनमां सत् - विद्यमान, तथ्य, तथा भूत-ते प्रमाणे रहेला अने सद्भूत भावोनी आलोचना कराय छे, यावत् प्रायश्चित्त रूपे तपनो स्वीकार कराय छे ? हे आनन्द ! ए अर्थ युक्त नथी. 'हे भगवन्! जो जिनवचनमां सद् रूप भावो संबन्धे आलोचना न कराय अने यावत् तप रूप प्रायश्चित्त न कराय तो हे भगवन् ! तमेज ए स्थानकनी आलोचना करो, यावत् तपरूप प्रायश्चित्त करो'. त्यार बाद आनन्द श्रावके ए प्रमाणे कां एटले शंकित - शंकावाळा कांक्षित जिज्ञासा वाळा अने विचिकित्सा - संशयने प्राप्त थयेला भगवान् गौतम आनन्द श्रावकनी पासेथी निकले छे, नीकळीने ज्यां दूतिपलाश चैत्य छे अने
'संताणं' इत्यादि एकार्थक शब्दों छे.
१ आनंदा
ध्ययन
॥६०॥