SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ܀܀܀ ܀܀܀܀ मावसथं वा संस्करिष्येऽननुज्ञातोऽपि तेनासौ तत्करोत्यवश्यमयं चाटुमिचलात्कारेण वा ग्राहयिष्यते, अपरस्त्वीपत्साध्याश्रीआचा विमो. ८ चारविधिज्ञोऽतोऽपृष्ट्वैव छाना ग्राहयिष्यामीत्यभिसन्धायाशनादिकं विदध्यात् , स च तदपरिभोगे श्रद्धाभङ्गाच्चाटुशतावृत्तिः | उद्देशका २ ग्रहणाच्च रोषावेशानिःसुखदुःखतयाऽलोकज्ञा इत्यनुशयाच्च राजानुसृष्टतया चन्यकारभावनातः प्रद्वेषमुपगतो हननादिकशीलाका.) मपि कुर्यादिति दर्शयति-एकाधिकारे बह्वतिदेशाद्य इमे प्रश्नपूर्वकमप्रश्नपूर्वकं वा आहारादिकं 'ग्रन्थात' महतो ५४०॥ द्रव्यव्ययाद् ‘आहृत्य' ढौकित्वा आहृतग्रन्था वा-व्ययीकृतद्रव्या वा तदपरिभोगे 'स्पशन्ति' उपतापयन्ति, कथमिति चेद्दर्शयति—'स' ईश्वरादिः प्रद्विष्टः सन् हन्ता स्वतोऽपरांश्च हननादौ चोदयति, तद्यथा-हतैनं साधु दण्डादिभिः 'क्षणत'व्यापादयत छिन्नहस्तपादादिकं दहत अग्न्यादिना पचत उरुमासादिकं आलुम्पत वस्त्रादिकं विलुम्पत सर्वस्वाA पहारेण सहसात् कारयत-आशु पश्चत्वं नयत तथा विविधं परामृशत-नानापीडाकरणैर्वाधयत, तांश्चैवम्भूतान् 'स्पर्शान्' दुःखविशेषान् 'धीरः' अक्षोभ्यः तैः स्पर्शः स्पृष्टः सन्नधिसहेत, तथा परैः क्षुत्पिपासापरीषदः स्पृष्टः सन्नधिसहेत, न तु पुनरुपसर्गः परीषहैर्वा तर्जितो विक्लवतामापन्नस्तदुद्देशिकादिकमभ्युपेयादनुकूलैर्वा सान्त्ववादादिभिरुपसर्गितो नादद्याद, अपि तु सति सामर्थ्ये जिनकल्पिकादन्यः आचारगोचरमाचक्षीतेत्याह-नानाविधोपसर्गजनितान् स्पर्शानधिसहेत, अथवा साधूनामाचारगोचरम्-आचारानुष्ठानविषयं मूलोत्तरगुणभेदभिन्नमाचक्षीत, न पुनर्नयैद्रव्य विचारं, तत्रापि । मलगुणस्थार्थमुत्तरगुणाः, तत्रापि पिण्डैषणाविशुद्धि माचक्षीत, अत्र च पिण्डैषणासूत्राणि पठितव्यानि, अपि च यत्स्व ॥५४०॥ यमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकर धर्मकृते तद्भवेद्देयम् ॥१॥" किं सर्वस्य
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy