SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ५३६ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ तीर्थकरोपदिष्टोपायेन वा अन्येभ्यो वा तत्परिजनादिभ्यः श्रुत्वा जानीयादिति वर्त्तते, यथाऽयं खलु गृहपतिर्मदर्थमशनादिकं प्राण्युपमर्दैन विधाय मह्य ददात्यावसथं च समुच्छणोति, तद्भिः सम्यक 'प्रत्युपेक्ष्य' पर्यालोच्यावगम्य च ज्ञात्वा 'ज्ञापयेत्' तं गृहपतिमनासेवनया यथाऽनेन विधानेनोपकल्पितमाहारादिकं नाहं भुजे एवं तस्य ज्ञापन कुर्याद् , यद्यसौ श्रावकस्ततो लेशतः पिण्डनियुक्तिं कथयेद् , अन्यस्य च प्रकृतिभद्रकस्योद्गमादिदोषानाविर्भावयेत् । प्रासुकदानफलं च प्ररूपयेत् , यथाशक्तितो धर्मकां च कुर्यात, तद्यथा-"काले देशे कल्प्यं श्रद्धायुक्तेन शुद्धमनसा च । सत्कृत्य च दातव्यं दानं प्रयतात्मना सदभ्यः॥१॥" तथा "दानं सत्पुरुषेषु स्वल्पमपि गुणाधिकेषु विनयेन । घटकणिकेव महान्तं न्यग्रोधं सत्फलं कुरुते ॥२॥ दुःखसमुद्रं प्राज्ञास्तरन्ति पात्रार्पितेन दानेन । लघुनेव मकरनिलयं वणिजः सद्यानपात्रेण ॥३॥" इत्यादि, इतिरधिकारपरिसमाप्ती, ब्रजीमीत्येतत्पूर्वोक्तं वक्ष्यमाणं चेत्याह भिक्खुव खल पुट्ठा वा अपुट्ठा वा जे इमे आहच गथा वा फुसंति, से हंता हणह खणह छिंदह दहह पयह आलु पह विलुपह सहसाकारेह विप्परामुसह, ते फासे धोरो पुट्ठो अहियासए अदुवा आयारगोयरमाइक्खे, तकिया मणेलिसं अदुवा वइगुत्तीए गोयरस्स अणुपुव्वेण संमं पडिलेहए आयतगुत्ते बुडेहिं एयं पवेयं ॥ सू० २०४॥ 'च' समुच्चये 'खलः' वाक्यालङ्कारे भिक्षणशीलो भिक्षुस्तं भिक्षु पृष्टा कश्चिद्यथा मो मिक्षो! भवदर्थमशनादिक-18 ॥ ५३६ ॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy