________________
श्रीआचागङ्गवृत्तिः सोलाङ्का.)
॥५३६ ॥
पामिच्चं अच्छिज्ज अणिसह अभिहडं आहह चेएसि आवसहं वा समुस्सिणासि, से।
विमो. ८ विरओ आउसो गाहावई! एयरस अकरणयाए ॥ सू० २०२॥
उद्देशका २ 'स' कृतसामायिकः सर्वसावद्याकरणतया प्रतिज्ञामन्दरमारूढो भिक्षणशीलो भिक्षुः भिक्षार्थमन्यकार्याय वा 'पराक्रमेत' विहरेत् तिष्ठेद्वा ध्यानव्यग्रो निषीदेद्वा अध्ययनाध्यापनश्रवणश्रावणादृतः, तथा श्रान्तः क्वचिदध्वानादौ त्वगवर्तनं वा विदध्यात् , क्वैतानि विदध्यादिति दर्शयति-'श्मशाने वा' शबानां शयनं श्मशानं-पितृवनं तस्मिन् वा, तत्र च त्वग्वर्त्तनं न सम्भवत्यतो यथासम्भवं पराक्रमणाद्यायोज्यं, तथाहि-गच्छवासिनस्तत्र स्थानादिकं न कल्पते, प्रमादस्खलितादौ व्यन्तराद्यपद्रवात , तथा जिनकल्पार्थ सत्त्वभावनां भावयतोऽपि न पितृवनमध्ये निवासोऽनुज्ञातः, प्रतिमाप्रतिपत्रस्य तु यत्रैव सूर्योऽस्तमुपयाति तत्रैव स्थानं. जिनकल्पिकस्य वा, तदपेक्षया श्मशानसूत्रम् , एवमन्यदपि यथासम्भवमायोज्यं, शून्यागारे वा गिरिगुहायां वा 'हुरत्था वत्ति अन्यत्र वा ग्रामादेवहिस्तं भिक्षु क्वचिद्विहरन्तं गृहपतिरुपसंक्रम्य विनेयदेशं गत्वा 'ब्रूयाद्' वदेदिति, यच्च वयात्तदर्शयितुमाह-साधु श्मशानादिषु परिक्रमणादिका क्रियां कुर्वाणमुपसङ्क्रम्य-उपेत्य पूर्वस्थितो वा गृहस्थः प्रकृतिभद्रकोऽभ्युपेतसम्यक्त्वो वा साध्वाचाराकोविदः साधुमहिश्यतन यात-यथैते लब्धापलब्धभोजिनः त्यक्तारम्भाः सानुक्रोशाः सत्यशुचय एतेषु निक्षिप्तमक्षयमित्यतोऽहमेतेभ्यो दास्यामीत्यभिसन्धाय साधुमुपतिष्ठते, वक्ति च-आयुष्मन् ! भोः श्रमण ! अहं संसारावर्णवं समुत्तितीषुः खलः'
B५३६॥ वास्यालद्वारे तवाय' युष्मचिमिनं अशनं वा पानं वा खादिम वा स्वादिमं वा तथा वस्त्रं वा पतद्ग्रहं वा कम्बलं