SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीआचागङ्गवृत्तिः सोलाङ्का.) ॥५३६ ॥ पामिच्चं अच्छिज्ज अणिसह अभिहडं आहह चेएसि आवसहं वा समुस्सिणासि, से। विमो. ८ विरओ आउसो गाहावई! एयरस अकरणयाए ॥ सू० २०२॥ उद्देशका २ 'स' कृतसामायिकः सर्वसावद्याकरणतया प्रतिज्ञामन्दरमारूढो भिक्षणशीलो भिक्षुः भिक्षार्थमन्यकार्याय वा 'पराक्रमेत' विहरेत् तिष्ठेद्वा ध्यानव्यग्रो निषीदेद्वा अध्ययनाध्यापनश्रवणश्रावणादृतः, तथा श्रान्तः क्वचिदध्वानादौ त्वगवर्तनं वा विदध्यात् , क्वैतानि विदध्यादिति दर्शयति-'श्मशाने वा' शबानां शयनं श्मशानं-पितृवनं तस्मिन् वा, तत्र च त्वग्वर्त्तनं न सम्भवत्यतो यथासम्भवं पराक्रमणाद्यायोज्यं, तथाहि-गच्छवासिनस्तत्र स्थानादिकं न कल्पते, प्रमादस्खलितादौ व्यन्तराद्यपद्रवात , तथा जिनकल्पार्थ सत्त्वभावनां भावयतोऽपि न पितृवनमध्ये निवासोऽनुज्ञातः, प्रतिमाप्रतिपत्रस्य तु यत्रैव सूर्योऽस्तमुपयाति तत्रैव स्थानं. जिनकल्पिकस्य वा, तदपेक्षया श्मशानसूत्रम् , एवमन्यदपि यथासम्भवमायोज्यं, शून्यागारे वा गिरिगुहायां वा 'हुरत्था वत्ति अन्यत्र वा ग्रामादेवहिस्तं भिक्षु क्वचिद्विहरन्तं गृहपतिरुपसंक्रम्य विनेयदेशं गत्वा 'ब्रूयाद्' वदेदिति, यच्च वयात्तदर्शयितुमाह-साधु श्मशानादिषु परिक्रमणादिका क्रियां कुर्वाणमुपसङ्क्रम्य-उपेत्य पूर्वस्थितो वा गृहस्थः प्रकृतिभद्रकोऽभ्युपेतसम्यक्त्वो वा साध्वाचाराकोविदः साधुमहिश्यतन यात-यथैते लब्धापलब्धभोजिनः त्यक्तारम्भाः सानुक्रोशाः सत्यशुचय एतेषु निक्षिप्तमक्षयमित्यतोऽहमेतेभ्यो दास्यामीत्यभिसन्धाय साधुमुपतिष्ठते, वक्ति च-आयुष्मन् ! भोः श्रमण ! अहं संसारावर्णवं समुत्तितीषुः खलः' B५३६॥ वास्यालद्वारे तवाय' युष्मचिमिनं अशनं वा पानं वा खादिम वा स्वादिमं वा तथा वस्त्रं वा पतद्ग्रहं वा कम्बलं
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy