SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ . पादपत्रम्- ॥ अथ अष्टमाध्ययने द्वितीयोद्देशकः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरम्यते, अस्य चायममिसम्बन्धः, इहानन्तरोद्देशकेऽनघसंयमप्रतिपालनाय कुशीलपरित्यागोऽभिहिता, स चैतावताऽकल्पनीयपरित्यागमृते न सम्पूर्णतामियाद् अतोऽकल्पनीयपरित्यागार्थमिदमुप क्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिवत्रम् से भिक्खू परिवमिजा वा चिहिजा वा निसीइज्ज वा तुयहिज वा सुसाणंसि वा मुन्नागारंसि वा गिरिगुहंसि वा रुक्खमूलंसि वा कु'भाराययणंसि वा हुरत्या वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्त गाहावई या-आउसंतो समणा ! अहं खलु नव अट्ठाए असणं वा पाणं वा स्वाइम वा साइमं वा वत्थं वा पडिग्गहं वा कंबर वा पायपुच्लणं वा पाणाई भूयाई' जोवाई सत्ताई समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छिज्जं अणिसटुं अभिहडं आहड चेएमि आवसहं वा समुस्सिणोमि से भुजह वसह, आउसंतो समणा! भिक्खू तं गाहावह' समणसं सवयसं पडियाइक्खेआउसंतो! गाहावई नो खल ते वयणं आढामि नो खल ते वयणं परिजाणामि, जो तुम मम अह्राए असणं वा ४ वत्थं वा ४ पाणावो ४. समारम्भ समुहिस्स कोयं
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy