SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ॥ ५३१ ॥ ܀܀܀ भावः, तदभावे किं केन सिद्धयतीति १, उतास्तित्वादन्यो लोक इत्येवं च प्रतिज्ञाहानिः स्यात्, तदेवमेकान्तेनैव लोकास्तित्वेऽभ्युपगम्यमाने हेत्वभावः प्रदर्शितः, एवं नास्तित्वप्रतिज्ञायामपि वाच्यं तथाहि - नास्ति लोक इति ब्रुवन् वाच्यःकिं भवानस्त्युत नेति ?, यद्यस्ति किं लोकान्तर्वतीं न वेति यदि लोकान्तर्गतः कथं नास्ति लोक इति ब्रवीषि १, अथ बहिर्भूतस्ततः खरविषाणवदसद्भूत एवेति कस्य मयोत्तरं दातव्यम् इत्यनया दिशैकान्तवादिनः स्वयमभ्युद्य प्रतिक्षेशव्या इति, 'एच' मिति यथाsस्तित्व नास्तित्ववादस्तेषामाकस्मिको नियुक्तिकः, एवं धुवाधुवादयोऽपि वादा नियुक्तिका एवेति, अस्माकं तु स्याद्वादवादिनां कथञ्चिदभ्युपगमान्न यथोक्तदोषानुषङ्गो, यतः स्वपरसचान्युदासोपादानापाद्यं हि वस्तुनो वस्तुत्वम्, अतः स्वद्रव्यक्षेत्र कालस्वभावतोऽस्ति परद्रव्यादिचतुष्टयान्नास्तीति उक्तं च - " सदेव सर्वं को नेच्छेत्, स्वरूपादिचतुष्टयात् १, । असदेव विपर्यासान्न चेन्न व्यवतिष्ठते ॥ १ ॥" इत्यादि, अलमतिप्रसङ्गेनाचरगमनि कार्थत्वात् प्रयासस्य एवं ध्रुवावादिष्वपि पञ्चावयवेन दशावयवेन वाऽन्यथा वैकान्तपक्षं विक्षिप्य स्याद्वाद - पोऽभ्यूमायोज्य इति । साम्प्रतमुपसंहरति- ' एवं ' उक्तनीत्या तेषामेकान्तवादिनां न स्वाख्यातो धम्र्म्मो भवति, नापि शास्त्रप्रणयनेन सुप्रज्ञापितो भवति ॥ किं स्वमनीषिकया भवतेदमभिधीयते ?, नेत्याह-यदिवा किम्भूतस्तर्हि सुप्रज्ञापितो धर्मो भवतीत्याह से जहेयं भगवया पवेश्यं आसुपत्त्रेण जाणया पासया अदुवा गुती वओगोयरस्स त्तिबेमि सव्वत्य संमयं पावं, तदेव उवाइकम्म एस महं विवेगे वियाहिए, गामे वा ܀܀܀܀܀܀܀܀ ॥ ५३१ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy