SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराजवृत्तिः (शीलाका. विमो०८ उद्देशका .५२३ ॥ वा भवतां कल्पनीयं भवति तत्तथा दास्याम इति, अनुपथ एवास्मदाबसथो भवतां वर्चते, अन्यथाऽप्यस्मत्कृते पन्थानं व्यावापि वक्रपथेनाप्यागन्तव्यमपक्रम्य वाऽन्यगृहाणि समागन्तव्यं, नात्रागमने खेदो विधेयः, किम्भूतोऽसौ शाक्यादिरिति दर्शयति-'विभक्त' पृथग्भूतं धर्म 'जुषन्' आचरन्, एतच्च कदाचित्प्रतिश्रयमध्येन 'समेमाणे ति समागच्छन् तथा 'चलेमाणे'त्ति गछन् ब्र याद् यदिवाऽशनादि प्रदद्यात् अशनादिदानेन वा निमन्त्रयेदन्यद्वा प्रश्रयाद्वैयावृत्त्यं कुर्यात, तस्य कुशीलस्य नाभ्युपेयात् न तेन सह संस्तवमपिं कुर्यान, कथं परम् -अल्यर्थमनाद्रियमाण:--अनादरवान् , एवं हि दर्शनमुदिपतीति ब्रवीमीत्येतत्पूर्वोक्तं ॥ यदि वैतद्वक्ष्यमाणमित्याह इहमेगेसिं आयारगोयरे नो सुनिसंते भवति ते इह आरंभट्ठो अणुवयमाणा हण पाणे घायमाणा हणमो यावि समणुजाणमाणा अदुवा अविसमाययंति अदुवा पायाउ विउज्जति, तंजहा-अत्थि सोए नत्थि लोए, धुवे लोए मधुवे लोए, साइए लोए अणाइए लोए, सपज्जवलिए लोए अपज्जवसिए लोए, सुकडेत्ति वा दुकडेत्ति वा, कल्लाणेत्ति वा पावेत्ति वा, साहुत्ति वा असाहुत्ति वा सिडित्ति वा असिपित्ति वा, निरएत्ति वा भनिरएति वा, जमिणं विप्पडिवमा मामगं धम्म पनवेमाणा इत्थवि जाणह अकस्मात, एवं तेसिं नो सुयक्खाए धम्मे नो सुपनते धम्मे भवद ॥ सू० १९९॥ 'इह' अस्मिन्मनुष्यलोके 'एकेषां' पुरस्कृताशुभकर्मविपाकानामाचरणमाचारो-मोक्षार्थमनुष्ठानविशेषस्तस्य गोचरो B॥ ५२६ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy