SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ॥ ५२५ ॥ वेयावडियं परं आढायमाणे तिबेमि ॥ सू० १६७॥ सोऽहं ब्रवीमि योऽहं भगवतः सकाशात् ज्ञातज्ञेय इति, किं तद्ब्रवीमि ?-वक्ष्यमाणं, तद्यथा-'समनोज्ञस्य वा' वाशब्द उत्तरापेक्षया पक्षान्तरोद्योतका, समनोज्ञो दृष्टितो लिङ्गतो न तु भोजनादिभिः तस्य, तद्विपरीतस्त्वसमनोज्ञःशाक्यादिस्तस्य वा, अश्यत इत्यशनं--शाल्योदनादि, पीयत इति पानं--द्राक्षापानकादि, खाद्यत इति खादिम--नालिकेरादि, स्वाद्यत इति स्वादिम-कपूरलवङ्गादि, तथा वस्त्रं वा पात्रं वा पतग्रह वा कम्बलं वा पादपुञ्छनं वा, नो प्रदद्यात--प्रासुकमप्रासुकं वा तदन्येषां कुशीलानामुपभोगाय नो वितरेत् , नापि दानार्थ निमन्त्रयेत् , न च तेषां वैयावृत्त्यं कुर्यात, परम्--अत्यर्थमा द्रियमाण इति, अत्यर्थमादरवान्न तेभ्यः किमपि दद्यात् नापि तानामन्त्रयेत् न च तेषां वैयावृत्यमुच्चावचं कुर्यादिति, ब्रवीमीत्यधिकारपरिसमाप्तौ ॥ एतच्च वक्ष्यमाणमहं ब्रवीमीत्याह धुवं चेयं जाणिज्जा असणं वा जाव पायपुछणं वा लभिया नो लभिया भुजिया नो भुजिया पंथं विउत्ता विउक्कम विभत्तं धम्म जोसेमाणे समेमाणे चलेमाणे पाइजा वा निमंतिजा वा कुज्जा वेयावडिय परं अणाढायमाणे तिमि ॥ सू० १९८ ॥ ते हि शाक्यादयः कुशीला अशनादिकमुपदयें व युः, यथा-ध्रुवं चैतज्जानीयात--नित्यमस्मदावसथे भवति लभ्यते वाऽतो भवद्भिरेतदशनादिकमन्यत्र लब्ध्वा वाऽलब्ध्वा वा भुक्त्वा वाऽभुक्त्वा वा अस्मद्धृतयेऽवश्यमागन्तव्यं, अलब्धे लाभाय लब्धेऽपि विशेषाय भुक्ते पुनः पुनर्मोजनायाभुक्तेऽपि प्रथमालिकार्थमस्मद्धृतये यथाकथश्चिदागन्तव्यं, यद्यथा ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy