________________
॥ ५०६ ॥
इत्यतस्तेषां क्षान्त्यादिकं दशविधं धर्मं यथायोगं प्रागुपन्यस्तं शान्त्यादिपदाभिहितम् 'अनुविचिन्त्य' स्वपरोपकाराय मिक्षणशीलो भिक्षुर्धर्म्मकथालब्धिमान् 'आचक्षीत' प्रतिपादयेदिति । यथा च धम्मं कथयेत्तथाऽऽह जणुवी भिक्खू धम्माहक्खमाणे नो अत्ताणं आसाइज्जा नो परं आसाइजा नो अन्ना पाणाई' भूयाह जीवाइ सत्ताइ आसाइज्जा से अणासायए आणासायमाणे वज्झमाणाणं पाणाणं भूयाणं जीवाणं सत्ताणं 'जहा से दीवे असंदीणे एवं से भवइ सरणं महामुणी एवं से उट्ठिए ठियप्पा अणिहे अचल वल अवहिल्लेसे परिव्वए संक्वाय पेसलं धम्मं दिट्ठिमं परिनिव्वुडे, तम्हा संगति पासह गंथेहिं गढिया नरा विसन्ना का मक्कता तम्हा लुहाओ नो परिवित्तसिज्जा, जस्सिमे आरंभा सव्वओ सव्वप्याए सुपरिनाया भवति जेसिमे लूसिणो नो परिवित्तसंति से वंता कोहं च माणं यमाय च लोभं च एस तुट्टे वियाहिए तिबेमि ।। सू० १९५ ।।
समिक्षुर्मुमुक्षुरनुविचिन्त्य - पूर्वापरेण धम्मं पुरुषं वाऽऽलोच्य यो यस्य कथनयोग्यस्तं धर्म्ममाचक्षाणः आङिति मर्यादया यथाऽनुष्ठानं सम्यग्दर्शनादेः शातना आशातना तथा आत्मानं नो आशातयेत्, तथा धर्म्ममाचचीत यथाSsस्मन आशातना न भवेत्, यदिवाऽऽत्मन आशातना द्विधा-द्रव्यतो भावतश्च द्रव्यतो यथाऽऽहारोपकरणादेर्द्रव्यस्य काला तिपातादिकृताऽऽशातना - बाधा न भवति तथा कथयेद्, आहारादिद्रव्यबाधया च शरीरस्यापि पीडा भावाशा
********
।। ५०६ ॥