________________
श्रीआचारावृत्तिः (सोलाङ्का.)
धुना०६ उद्देशकः ५
.५०८॥
आगमविदिति । नागार्जुनीयास्तु पठन्ति-"जे खलु समणे बहुस्सुए बझागमे आहरणहेउकुसले धम्मकहालडिसम्पन्ने खेत्त कालं पुरिसं समासज्ज केऽयं पुरिसे कं वा दरिसणममिसम्पन्नो? एवंगुणजाइए पभू धम्मस्स आघवित्तए" इति, कण्ठ्यं । स पुनः केषु निमित्तभूतेषु कीर्तयेदित्याह-'स' आगमवित स्वसमयपरसमयज्ञः 'उत्थितेषु वा' भावोत्थानेन यतिषु, वाशब्द: उत्तरापेक्षया पक्षान्तरद्योतका, पार्श्वनाथशिष्येषु चतुर्यामोत्थितेष्वेव बर्द्धमानतीर्थाचार्यादिः पश्चयामं धर्म प्रवेदयेदिति, स्वशिष्येषु वा सदोस्थितेष्वज्ञातज्ञापनाय धर्म प्रवेदयेदिति, अनुत्थितेषु वा' श्रावकादिषु 'शुभ्रषमाणेषु धर्म श्रोतुमिच्छत्सु गुर्वादेः पयु पास्ति कुर्वत्सु वा संसारोतारणाय धर्म प्रवेदयेत् । किम्भूतं प्रवेदयेदित्याह--शमनं शान्तिः, अहिंसेत्यर्थः तामाचक्षीत, तथा विरतिम् , अनेन च मृषावादादिशेषव्रतसङ्ग्रहः, तथा 'उपशमं' क्रोधजया, अनेन चोत्तरगुणसङ्ग्रहः, तथा नितिः निर्वाणं मूलगुणोत्तरगुणयोरहिकामुष्मिकफलभूतमाचक्षीत, तथा शौचं सर्वोपधिशुचित्वं निर्वाच्यव्रतधारणं, तथा आर्जवं मायावक्रतापरित्यागात् , तथा मार्दवं मानस्तब्धतापरित्यागात् , तथा लाघवं सबाह्याभ्यन्तरग्रन्थपरित्यागात् , कथमाचक्षीतेति दर्शयति-'अनतिपत्य' यथावस्थितं वस्त्वागमाभिहितं तथाऽनतिक्रम्येत्यर्थः, केषां कथयति ?-'सर्वेषां प्राणिनां' दशविधाः प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां सामान्यतः संज्ञिपञ्चेन्द्रियाणां, तथा 'सर्वेषां भूतानां' मुक्तिगमनयोग्येन भव्यत्वेन भूताना-व्यवस्थिताना, तथा 'सर्वेषां जीवानां' संयमजीवितेन जीयता जिजीविषूणां च, तथा 'सर्वेषां सत्त्वानां' तियनरामराणां संसारे क्लिश्यमानतया करुणास्पदानामेकाथिकानि वैतानि प्राणादीनि वचनानि
॥५०८॥