SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ܀܀܀܀ पंथाओ उप्पहं णिति ॥१॥" यदिवा कि क्षेपे, किं तथाभूतं विधारयेदरतिः ।, नैव विधारयेदित्यर्थः, तथाहि-असौ । श्रीआचाक्षणे क्षणे विशुद्धतरचरणपरिणामतया विष्कम्भितमोहनीयोदयत्वान्नघुकम्मौ भवतीति, कुतस्तमरतिवि(न विधाग्ये धुता. ३ राजवृत्तिः उद्देशकः३ शीलाका. दित्याह-क्षणे क्षणेऽव्यच्छेदेनोत्तरोत्तरं संयमस्थानकण्डकं संदधानः सम्यगुत्थितः समुत्थितः उत्तरोत्तर गुणस्थानकं वा ।। संदधानो यथाख्यातचारित्राभिमुखः समुस्थितोऽसावतस्तमरतिः कथं विधारयदिति ? । स चैवम्भूतो न केवलमात्मनस्त्राता ॥ ४६॥al परेषामप्यरतिविधारकन्यात त्राणायेत्येतद्दर्शयितुमाह-द्विर्गता आपोऽस्मिन्निति द्वीपः, स च द्रव्यभावभेदात् द्वेधा-तत्र द्रव्यद्वीप आश्वासद्वीपः, आश्वास्यतेऽस्मिन्नित्याश्वासः आश्वासश्चासौ द्वीपश्चश्विासद्वीपो, यदिवा आश्वसनमाश्वासः, आश्वासाय द्वीप आश्वासद्वीपः, तत्र नदीममुद्र बहुमध्यप्रदेशे भिन्न हित्थादयस्तमवाप्याश्वसन्ति, असावपि द्वेधा-सन्दीनोऽसन्दीनश्चेति, यो हि पक्षमासादावुदकेन प्लाव्यते स सन्दीनो, विपरीतस्त्वसन्दीनः सिंहलद्वीपादिः, यथा हि मायात्रिकास्तं द्वीपमसन्दीन मुदन्वदादेत्तितीर्षवः समवाप्याश्वसन्ति एवं तं मावसंधानायोत्थितं साधुमवाप्यापरे प्राणिनः समाश्वस्युः, यदिवा दीप इति प्रकाशदीपः, प्रकाशाय दीपः प्रकाशदीपः, स चादित्यचन्द्रमण्यादिरसन्दीनोऽपरस्तु विद्यु-है। दुल्कादिः सन्दींनो, यदिवा प्रचुरेन्धनतया विवक्षितकालावस्थाय्यसन्दीनो विपरीतस्तु सन्दीन इति, यथा ह्यसौ स्थपुटाद्यावेदनतो हेयोपादेयहानोपादानवता निमित्तभावमुपयाति तथा क्वचित्समुद्राद्यन्तर्वर्तिनामाश्वासकारी च भवति एवं ज्ञानसंधानायोत्थितः परीपहोपसर्गाशोभ्यतयाऽसन्दीनः साधुर्विशिष्टोपदेशदानतोऽपरेषामुपकारायेति, अपरे भावद्वीपं भावदीपं वा अन्यथा व्याचक्षते-तद्यथा-भावद्वीपः सम्यक्त्वं, तच्च प्रतिपातित्वादोपशमिक बायोपशमिकं ܀܀܀܀܀܀܀܀
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy