SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ धुता. ३ | उद्देशका भवन्ति, यदिवा सत्यपि महोपसर्गपरीषहादावागतप्रज्ञानत्वाद् 'बाधा: पीडाः कृशा भवन्ति, कर्मक्षपणायोत्थितम्य श्रीआचा शरीरमात्रपीडाकारिणः परीपहोपसर्गान सहायानिति मन्यमानस्य न मन:पीडोत्पद्यत इति, तदुक्तम्-णिम्माणेइ राजवृत्तिः परो चिय अप्पाण उण वेयणं सरीराणं। अप्पाणो चिज हिअयस्स ण उण दुक्खं परो देइ ॥१॥" (शीलाका. इत्यादि, शरीरस्य तु पीडा भवत्येवेति दर्शयितुमाह-प्रतनुके च मांसं च शोणितं च मांसशोणिते द्वे अपि, तस्य हि ॥४८८0a रूक्षाहारत्वादल्पाहारत्वाच्च प्रायशः खलत्वेनैवाहारः परिणमति, न रसत्वेन, कारणाभावाच्च प्रतन्वेव शोणितं तत्तनु त्वान्मांसमपीति ततो मेदादीन्यपि, यदिवा प्रायशो रूक्षं वातलं भवति, वातप्रधानस्य च प्रतनुतैव मांसशोणितयोः, अचेलतया च तृणस्पर्शादिप्रादुर्भावेन शरीरोपतापात् प्रतनुके मांसशोणिते भवत इति, 'संसारश्रेणो' संसागवतरणी रागद्वेषकषायसंततिस्ता क्षान्त्यादिना विश्रेणी कृत्वा, तथा 'परिज्ञाय' ज्ञात्वा च समत्वभावनया, तयया-जिनकम्पिकः कश्चिदेककल्पधारी द्वौ त्रीन वा बिभर्ति, स्थविरकल्पिको वा मासार्द्धमासक्षपकः तथा विकृष्टाविकृष्टतपश्चारी प्रत्यहं भोजी 8 कूरगडुको वा, एते सर्वेऽपि तीर्थकद्वचनानुसारतः परस्परानिन्दया समत्वदर्शिन इति, उक्तं च-"जीवि दुषत्थ तिवत्यो एगेण अचेलगो व संथरह। नहुते हीलेंति पर सव्वेवि हुते जिणाणाए ॥१॥" तथा जिनकल्पिक: प्रतिमाप्रतिपन्नो वा कश्चित्कदाचित् पडपि मासानात्मकल्पेन भिक्षा न लभते तथाऽप्यसौ कूरगडकमपि यथौदनमुण्डस्त्वमित्येवं न हीलयति । तदेवं समत्वदृष्टिप्रज्ञया विश्रेणीकृत्य 'एष' उक्तलक्षणो मुनिः तीर्णः संसारसागर १ विदधाति परो नेवात्मनो वेदनां शरीराणाम् । आत्मन एव हृदयस्य न पुनदुःखं परो ददाति ।। १ ।। ॥४८८॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy