SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राङ्गवृत्तिः (शीलाङ्का.) ॥ ८८८ ॥ आयाणा आयावेमाणस्स छट्ठेणं भत्तेणं अपाणएणं सुक्कज्झाणंतरियाए वट्टमाणस्स निव्वाणे कसि पडिपुन्ने अव्वाह निरावरणे अणंते अणुत्तरे केवलवरना णदंसणे समुपपन्ने १७ । से भगवं अहं जिणे जाणए केवली सव्वन्नू सव्वभावदरिसी सदेवमणुयासुरस्त लोगस्स पज्जाए जाणइ, तंजा - आगई गई ठिङ् चयणं उववायं भूतं पीयं कडं पडिसेवियं आविकम्मं रहोकम्मं लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सव्वभावाई' जाणमाणे पासमाणे एवं च णं विहरड १८ | जण्णं दिवसं समणस्स भगवओ महावीरस्स निव्वाणे कसिणे जाव समुत्पन्ने तण्णं दिवसं भव वाणमंतर - जोइसिय विमाणवासिदेवेहि य देवीहि य उवयंतेहिं जाव उपिजलगन्भूए यावि हुत्था १६ । तओ णं समणे भगवं महावीरे उप्पन्नत्ररनाणदंसणधरे अध्याणं च लोगं च अभिसमिक्ख go देवा धम्ममाइक्खर २० । ततो पच्छा मणुस्साणं, तओ णं समणे भगवं महावीरे उत्पन्ननाणदंसणधरे गोयमाईणं समणाणं पंच महव्वयाई सभावणाई छज्जीवनिकाया अतिक्खति भासह परूवेई, तं - पुढविकाए जाव तसकाए २१ । पढमं भंते ! महव्वयं पच्चक्खामि सव्वं पाणाइवायं से सुहुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणाइवायं करिज्जा ३ जावज्जीवाए तिविहं तिविहेणं मणसा वयसा कायसा तरस भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि २२ । तस्सिमाओ पंचभावणाओ भवति, तत्थिमा पढमा भावणा श्रत कं० २ चूलिका• ३ भावना० ॥ ८८८ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy