________________
128॥
तेणं कालण'मित्यादि 'तेन कालेन' इति दुषमसुषमादिना 'तेन समयेन' इति विवक्षितेन विशिष्टेन कालेन सतोत्पत्यादिकमभूदिति सम्बन्धः, तत्र 'पंचहत्थुत्तरे यावि हुत्था' इत्येवमादिना 'अरोग्गा अरोग्गं पसूयत्ति है इत्येवमन्तेन ग्रन्थेन भगवतः श्रीवर्द्धमानस्वामिनो विमानच्यवनं ब्राह्मणीगर्भाधानं ततः शक्रादेशास्त्रिशलागर्भसंहरण
मुत्पत्तिश्चाभिहिता, 'तत्थ पंचहत्थुत्तरेहिं होत्थ'त्ति हस्त उत्तरो यासामुत्तरफाल्गुनीनां ता हस्तोत्तराः, ताश्च पञ्चसु स्थानेषु-गर्भाधानसंहरणजन्मदीक्षाज्ञानोत्पत्तिरूपेषु संवृत्ता अतः पञ्चहस्तोत्तरो भगवानभूदिति, 'चवमाणे ण जाणइत्ति आन्तमु हर्तिकत्वाच्छास्थोपयोगस्य च्यवनकालस्य च सूक्ष्मत्वादिति, तथा 'जण्णं रथणि(णी) अरोया अरोयं पसूयन्तीत्येवमादिना 'उप्पन्ननाणदंसणधरे गोयमाईणं समणाणं निग्गंथाणं पञ्च महव्वयाई सभावणाई छज्जीवनिकायाई' आइक्खई'त्येवमन्तेन ग्रन्थेन भगवतो वीरवर्द्धमानस्वामिनो जातकर्माभिषेकसंवर्द्धनदीक्षाकेवलज्ञानोत्पत्तयोऽमिहिताः, प्रकटार्थ च सर्वमपि सूत्रं, साम्प्रतमुत्पन्नज्ञानेन भगवता पश्चानां महावतानां प्राणातिपातविरमणादीनां प्रत्येकं याः पञ्च पश्च भावनाः प्ररूपितास्ता व्याख्यायन्ते, तत्र प्रथममहाव्रतभावनाः, पञ्च तत्र प्रथमां तावदाह
इरियासमिए से निग्गंथे नो अणइरियासमिएत्ति, केवली बूया-अणइरियासमिए से निग्गंथे पाणाई भूयाई जीवाई सत्ताई' अभिहणिज्ज वा वत्तिज्ज वा परियाविज्ज वा लेसिज्ज वा उद्दविज्ज वा, इरियासमिए से निग्गंथे नो इरियाअसमिइत्ति पढमा भावणा १। अहावरा दुच्चा भावणा-मणं परियाणइ से निग्गथे, जे य मणे पावए सावज्जे सकिरिए अण्हयकरे छेयकरे भेयकरे अहिगरणिए .