________________
चियत्तदेहे जे केइ उवसग्गा समुप्पज्जंति, तंजहा--दिब्बा वा माणुस्सा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे सम्मं सहिस्सामि खमिस्सामि अहिबासहस्सामि १४ । तओणं समणे भगवं महावीरे इमं एयारूवं. अभिग्गहं अमिगिण्हित्ता वोसिट्टचत्तदेहे दिवसे मुहुत्तसेसे कुम्मारगामं समणुपत्ते १५ । तओ गं समणे भगवं महावीरे वोसिद्वचत्तदेहे अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं एवं संजमेणं पग्गहेणं संवरेणं तरेणं बंभचेरवासेणं खंतीए मुत्तीए समिईए गुत्तीए तुट्ठीए ठाणेणं कमेणं सुचरियफलनिव्वाणमुत्तिमग्गेणं अप्पाणं भावेमाणे विहरद, एवं वा विहरमाणस्स जे के उवसग्गा समुप्पज्जंति-दिव्वा वा माणुस्सा वा तिरिच्छिया वा, ते सम्वे उवमग्गे समुप्पन्ने समाणे अणाठले अम्बहिए अद्दीणमाणसे तिविहमणवयणकायगुत्ते सम्म सहइ खमइ तितिक्खइ अहिया. सेइ १६ । तओ ण समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स वारस वासा वीइ. कंता तेरसमस्स य वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं दुच्चे मासे चउत्थे पक्खे वइसाहसुद्धे तस्स गं वेसाहसुद्धस्स दसमीपक्खेणं सुब्बएणं दिवसेणं विजएणं मुहुत्तेणं हत्युत्तराहिं नक्खत्तेणं जोगोवगएणं पाईणगामिणीए छायाए वियत्ताए पोरिसीए जंभियगामस्स नगरस्स बहिया नईए उज्जुवालियाए उत्तरकूले मामागस्स गाहावइस्स कट्टकरणंसि उड्ढंजाण अहोसिरस्स झाणकोट्ठोवगयस्स वेयावत्तस्स चेइयस्स उत्तरपुच्छिमे दिसीमागे सालरुक्खस्स असामंते उक्कुडुयस्स गोदोहियाए
८८७॥