SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराजवृत्तिः (चीलाका.) श्रतस्कं. २ चूलिका २ रूपसप्त ८१२॥ कम्माणि वा दंतकम्माणि(मालकम्माणि)वा पत्त छिन्नकम्माणि वा विविहाणि वा वेढिमाई' अन्नयराई तहप्पगाराइ' विरूवरूवाई चक्खुदंसणपडियाए नो अभिसंघारिजा गमणाए, एवं नायव्वं जहा सहपविमा सव्वा वाइत्तवजा रूवपडिमावि ॥ सू० १७१ ॥ ॥पञ्चमं सत्तिक्कयं ॥ २-२-५-(१२) ॥ स भावमिक्षुः क्वचित् पर्यटनथैकानि- कानिचिनानाविधानि रूपाणि पश्यति, तद्यथा-'ग्रथितानि' ग्रथितपुष्पादिनिर्वतितस्वस्तिकादीनि 'वेष्टिमानि' वस्त्रादिनिचितपुत्तलिकादीनि 'पूरिमाणि'त्ति यान्यन्तः पूरणेन पुरुषाद्याकृतीनि भवन्ति 'संघातिमानि' चोलकादीनि 'काष्ठकर्माणि' रथादीनि 'पुस्त कर्माणि' ले यकर्माणि 'चित्रकर्माणि' प्रतीतानि 'मणिकर्माणि' विचित्रमणिनिष्पादितस्वस्तिकादीनि, तथा 'दन्तकर्माणि' दन्तपुतलिकादीनि, तथा पत्रच्छेद्यकर्माणि, इत्येवमादीनि विरूपरूपाणि चक्षुदर्शनप्रतिज्ञया नाभिसन्धाग्येद्गमनाय, एतानि द्रष्टुंगमने मनोऽपि न विदध्यादित्यर्थः । एवं शब्दसप्तैककसूत्राणि चतुर्विधातोद्यरहितानि सर्वाण्यपीहायोज्यानि केवलं रूपप्रतिज्ञयेत्येवमभिलापो योज्या, दोषाश्चात्र प्राग्वत्समा-8 योज्या इति ॥ पश्चमं सप्तककाध्ययनमादितो द्वादशं समाप्तमिति ॥ २-२-५-(१२)। ॥ ६२ ।
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy