SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ॥ ८५३॥ लोकाः पुण्याथ स्नानादि कुर्वन्ति 'पडायतनानि' यत्र पङ्किलप्रदेशे लोका धर्मार्थ लोटनादिक्रिया कुर्वन्ति 'ओघायत. नानि' यानि प्रवाहत एव पूज्यस्थानानि तडागजलप्रवेशोषमार्गो वा 'संचनपथे वा', नीकादौ नोच्चारादि विधेयमिति ।। तथा-समिक्षरभिनवासु मृत्खनिषु, तथा नवासु गोप्रहेन्यासु 'गवादमीषु' सामान्येन वा गवादनीषु खनीषु वा नोच्चारादि विदध्यादिति । किञ्च-'डाग'त्ति डालप्रधानं शाक पत्रप्रधानं तु शाकमेव तद्वति स्थाने, तथा मूलकादिवति च नोच्चारादि कर्यादिति ॥ तथा-प्रशनो-बीयकस्तद्वनादौ च नोच्चारादि कुर्यादिति, तथा पत्रपुष्पफलाद्यपेतेष्विति ॥ कथं चोच्चारादि कुर्यादिति दशर्यति से भिक्खू वा २ सयपाययं वा परपाययं वा गहाय लेतमायाए एगंतमवक्कमे अणा. वायंसि असंलोयंसि अप्पपाणंसि जाव मक्कडासंताणयंसि अहारामंसि वा उवस्सयंसि तओ संजयामेव उच्चारपासवर्ण वासिरिजा, से तमायाए एगतमवक्कमे अणावाहसि जाव संताणयंसि अहारामंसि वा झामथंडिल्लंसि वा अन्नयरंसि वा तहप्पगारंसि थंडिल्लंसि अचित्तंसि तओ संजयामेव उच्चारपासवणं वोसिरिजा, एयं खल तस्स जाव सया जइज्जासि त्तिबेमि ॥ सू० १६७॥ ॥ उच्चारपासवणसत्तिकओ सम्मत्तो॥२-२-३(१०) ॥ स भिक्षः स्वकीयं परकीयं वा 'पात्रक' समाधिस्थानं गृहीत्वा स्थण्डिलं वाऽनापातमसंलोकं गत्वोच्चारं प्रस्रवणं वा कुर्यात् प्रतिष्ठापयेदिति, शेषमध्ययनसमाप्तिं यावत्पूर्ववदिति ॥ तृतीयं सप्तकाध्ययनमादितो दशमं समाप्तम् ॥ २-२-३ ॥ ॥८५३ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy