________________
श्रीआचारामवृत्तिः (शीलाका.)
॥८५४।।
॥ अथ चतुर्थशब्दाध्ययनम् ॥
श्रुतस्क०२ तृतीयानन्तरं चतुर्थः सप्तककः समारभ्यते, अस्य चायमभिसम्बन्धः-इहाद्ये स्थान द्वितीये स्वाध्यायभूमिस्तृतीये
चूलिका.. उच्चारादिविधिः प्रतिपादितः, तेषु च वर्तमानो यद्यनुकुलप्रतिकूलशब्दान् शृणुयात्तेष्वरक्तद्विष्टेन भाव्यम्, इत्यनेन
उच्चारसम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे शब्दसप्तकक इति नाम, अस्य च नामस्थापने अनादृत्य द्रव्यनिक्षेपं दर्शयितु
प्रश्रवणा० नियुक्तिकृद्गाथापश्चा?नाह -
४-११) दव्वं संठाणाई भावो वनकसिणं सभावो य । दव्वं सद्दपरिणयं भावो उ गुणा य कित्ती य ॥३२३॥ . द्रव्यं नोआगमतो व्यतिरिक्त शब्दत्वेन यानि भाषाद्रव्याणि परिणतानि तानीह गृह्यन्ते, भावशब्दस्त्वागमतः शब्दे उपयुक्तः, नोआगमतस्तु गुणा-अहिंसादिलक्षणा यतोऽसौ हिंसाऽनृतादिवितिलक्षणगुणैः श्लाध्यते, कीर्तिश्च यथा भगवत एव चतुस्त्रिंशदतिशयाधुपेतस्य सातिशयरूपसंपत्समन्वितस्येत्यर्हन्निति लोके ख्यातिरिति, नियुक्त्यनुगमादनन्तरं सूत्रानुगमे | सूत्रं, तच्चे दम्
से भिक्खु वा जाव मुइंगसद्दाणि वा नंदोसद्दाणि वा झल्लरीसहाणि वा अन्नयराणि वा तहप्पगाराणि वा विरूवरूवाइ सद्दाई वितताई कन्नसोयणपडियाए नो अभिसंधा. रिजा गमणाए १॥ से भिक्खू वो २ अहावेगइयाई सद्दाई' सुणेइ, तंजहा-वीणा
८५४