SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ॥४८३॥ . ॥ अथ षष्ठाध्ययने तृतीयोद्देशकः ॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्मधूननाऽभिहिता, #सा च नोपकरण शरीरविधूननामन्तरेण, इत्यतस्तद्विधननार्थमिदमारभ्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रमुच्चारयितव्यम् , तच्चेदम् एयं खु मुणी आयाणं सया सुयक्खायधम्मे विहूयकप्पं निझोसइत्ता, जे अचेले परिवुसिए तस्स णं भिक्खुस्स नो एवं भवइ-परिजुण्णे मे वत्थे वत्थं जाइस्सामि सुत्तं जाइस्सामि, सूई जाइस्सामि संधिस्सामि सोविस्सामि उक्कसिस्सामि वुक्कसिस्सामि परिहिस्सामि पाउणिस्सामि, अदुवा तत्थ परिक्कमतं भुजो अचेलं तणफासा फुसंति, सीयफासा फुसंति, तेउफासा फुसंति, दसमसगफोसा फुसंति, एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ अचेल लाघवं आगममाणे, (एवं खलु से उघगरणलाघवियं तवं कम्मक्ययकारणं करेइ) तवे से अभिसमन्नागए. भवइ, जहेयं भगवया पवेडयं तमेव अभिसमिच्चा सञ्चओ सव्वत्ताए संमत्तमेव समभिजाणिज्जा, एवं तेसिं महावीराणं चिरराय पुवाई वासाणि रीयमाणाणं दवियाणं पास अहियासियं ॥सू०१८५ । ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥४८३॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy