________________
॥८५५॥
तिवग्गा चउवग्गा पंचवग्गा वा अभिसंधारिंति मिसीहियं गमणाए ते नो अन्नमन्नस्स कायं आलिंगिज वा घुविज वा दंतेहिं वा नहेहिं वा अच्छिदिज वा बुच्छिदिज वा ३।
1८४५॥ एयं खलु तस्स भिक्खुस्स भिक्खुणोए वा सामग्गियं ज सव्व?हिं सहिए समिए सया
जएजा, सेयमिण मन्निजासि त्तिबेमि ४ ॥ सू०१६४॥ निसीहियासत्तिक्कयं ॥ २-२.२.९॥ स भावभिक्षयदि वसतेरुपहताया अन्यत्र निपीथिका-स्वाध्यायभूमि गन्तुमभिकाशेत , तां च यदि साण्डां यावतससन्तानका जानीयात्ततोऽप्रासुकत्वान्न परिगृह्णीयादिति ॥ किञ्च-स भिक्षुरल्पाण्डादिकां गृह्णीयादिति ॥ एवमन्यान्यपि सूत्राणि शय्यावन्नेयानि यावद् यत्रोदकप्रसूतानि कन्दादीनि स्युस्तां न प्रतिगृह्णीयादिति ॥ तत्र गतानां विधिमधिकृत्याह-ये तत्र साधवो निषीथिकाभूमौ द्वित्राद्या गच्छेयुस्ते नान्योऽन्यस्य 'कार्य' शरीरमालिङ्गयेयुः-पर गात्रसंस्पर्श न कुयु रित्यर्थः, नापि च वधम्' अनेकप्रकारं यथा मोहोदयो भवति तथा विलिङ्गेयुरिति, तथा कन्दप्रधाना वक्त्रसंयोगादिकाः क्रिया न कुयु रिति, एतत्तस्य भिक्षोः सामग्र्यं यदसौ 'सर्वार्थ:' अशेषप्रयोजनैरामुष्मिकैः ।। 'सहितः समन्वितः तथा 'समितः पञ्चभिः समितिभिः 'सदा' यावदायुस्तावत्संयमानुष्ठाने यतेत, एतदेव च श्रेय इत्येव मन्येतेति ब्रवीमीति पूर्ववत ।। निषीथिकाऽध्ययन द्वितीयमादितो नवमं समाप्तमिति ।।३-२-२॥