________________
श्रीआचा राजवृत्तिः (सीलाका.)
श्रतस्कं०२ | चूलिका २
उच्चार
॥ अथ तृतीयं उच्चारप्रश्रवणाध्ययनम् ॥ .. साम्प्रतं तृतीयः सप्तककः समारभ्यते, अस्य चायममिसम्बन्धः-इहानन्तरे निषिथिका प्रतिपादिता, तत्र च कथम्भतायां भूमावुचारादि विधेयमिति अस्य च नामनिष्पन्ने निक्षेपे उच्चारप्रश्रवण इति नाम, तदस्य निरुक्त्यर्थे नियुक्तिकृदाह
उच्चवइ सरीराओ उच्चारो पसवइत्ति पासवणं । तं कह आयरमाणस्स होइ सोही न अइयारो॥३२॥ शरीरादुत्-प्रावन्येन च्याते-अपयाति चरतीति वा उच्चार:-विष्ठा, तथा प्रकऍण श्रवतीति प्रश्रवणम-एकिका, तच्च कथमाचरतः साधोः शुद्धिर्भवति नातिचार इति ? ॥ उत्तरगाथया दर्शयितुमाह
मुणिणा छक्कायदयावरेण सुत्तभणियंमि ओगासे । उच्चारविउस्सग्गो कायव्वो अप्पमत्तेणं ॥३२२॥ 'साधुना' षड्जीवकायरक्षणोद्युक्तेन वक्ष्यमाणसूत्रोक्ते स्थण्डिले उच्चारप्रश्रवणे विधेये अप्रमत्तेनेति ॥ नियुक्तयनुगमानन्तरं सूत्रानुगमे सूत्रं, तच्चेदम्
से भिक्खू वा उच्चारपासवणकिरियाए उब्बाहिन्जमाणे सयस्स पायपुंछणस्स असईए तओ पच्छा साहम्मियं जाइजा१॥ से भिव खू वा २ से जं पुण थंडिल्लं जाणिजासअंडं सपाणं जाव मक्कासंताण य, तहप्पगारंसि थंडिलंसि नो उच्चारपासवणं वोसिरिजा २ ॥ से भिक्ख वा २ से जं पुण थंडिल्लं जाणिज्जा-अप्पपाणं जाव संताणयं