________________
भीआचाराङ्गवृत्तिः
(शोलाङ्का.)
॥ ८४४ ॥
॥ अथ द्वितीयनिषीथिकाध्ययनम् ॥
प्रथमानन्तरं द्वितीयः सप्तैककः, सम्बन्धश्चास्य- इहानन्तराध्ययने स्थानं प्रतिपादितं तच्च किंभूतं स्वाध्याययोग्यं ?, तस्यां च स्वाध्यायभूमौ यद्विधेयं यच्च न विधेयमित्यनेन सम्बन्धेन निपीथिकाऽध्ययनमायातम् अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र नामनिष्पन्ने निक्षेपे निषीथिकेति नाम, अस्य च नामस्थापनाद्रव्य क्षेत्रकालभावैः पविघो निक्षेपः, नामस्थापनेपूर्ववत् द्रव्यनिषीथं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं यद्द्द्रव्यं प्रच्छन्नं, क्षेत्रनिषीर्थं तु ब्रह्मलोक रिष्ठविमान पार्श्ववत्तिन्यः कृष्णराजयो यस्मिन् वा क्षेत्रे तद्वयाख्यायते, कालनिपीर्थं कृष्णरजन्यो यत्र वा काले निषीथं व्याख्यायत इति, भावनिषीयं नोआगमत इदमेवाध्ययनम् आगमैकदेशत्वात्, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्
,
Mays
से भिक्खू वा २ अभिकंखिज्जा निसीहियं फासूयं गमणाए से पुण निसीहियं जाणिजा - सअंडं सपाणं जाव मक्कडासंताणयं तपगारं निसीहियं अफासुर्य लाभे संते नो चेइस्सामि १ ॥ से भिक्खू वा २ अभिकंखेजा निसोहियं गमणाए, से पुण निसीहियं जाणिज्जा - अप्पपाणं अप्पबीयं जाव संताणयं तहपगारं निसोहियं फासूयं चेहस्सामि, एवं सिजागमेणं नेयव्वं जाव उदयप्पसूयाइ २ ॥ जे तस्थ दुबग्गा
****
*****
श्रुत • २ चूलिका २ निषि० २
॥ ८४४ ॥