________________
सूत्राणि शय्यावद्रष्टव्यानि यावदुदकप्रमूतानि कन्दादीनि यदि भवेयुस्तत्तथाभूतं स्थानं न प्रतिगृह्णीयादिति ॥ साम्प्रतं प्रतिमोद्देशेनाह-इत्येतानि' पूर्वोक्तानि वक्ष्यमाणानि वा 'आयतनानि' कर्मोपादानानि 'उपातिक्रम्य २' अतिलच्याथ भिक्षः स्थान स्थातुमिच्छेत् 'चतसृभिः प्रतिमाभिः' अभिग्रहविशेः करणभूतैः, तांश्च यथाक्रममाह, तत्रेयं प्रथमा प्रतिमा-कस्यचिद्भिक्षोरेवंभृतोऽभिग्रहो भवति, यथाऽहमचित्तं स्थानमुपाश्रयिष्यामि, तथा किञ्चिदचित्त कुडयादिकमवलम्बिष्ये कायेन, तथा 'विपरिक्रमिष्यामि' परिस्पन्दं करिष्यामि, हस्तपादाद्याकुञ्चनादि करिष्यामीत्यर्थः, तथा तत्रैव सविचारं स्तोकपादादिविहरणरूपं स्थानं स्थास्यामि' समाश्रयिष्यामि, प्रथमा प्रतिमा । द्वितीयायां त्वाकुञ्चनप्रसारणादिक्रियामवलम्बनं च करिष्ये न पादविहरणमिति । तृतीयायां त्वाकुञ्चनप्रसारणमेव नावलम्बनपादविहरणे इति । चतुर्थ्यां पुनस्त्रयमपि न विधत्ते, स चैवंभूतो भवति-व्युत्सृष्टः-त्यक्तः परिमितं कालं कायो येन स तथा, तथा व्युत्सृष्टं केशश्मथलोमनखं येन स तथा, एवंभूतश्च सम्यग्निरुद्धं स्थानं स्थास्यामीत्येवं प्रतिज्ञाय कायोत्सर्गव्यवस्थितो मेरुवनिष्प्रकम्पस्तिष्ठेत , यद्यपि कश्चित्केशाद्यत्पाटयेत्तथाऽपि स्थानाम चलेदिति, आशा चान्यतमा प्रतिमा प्रतिपद्य नापरमप्रतिपन्नप्रतिम साधुमपवदेन्नात्मोत्कर्ष कुर्यान्न किञ्चिदेवंजातीयं वदेदिति ॥ प्रथमः सप्तेककः समाप्तः ॥२-२-१॥ .
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥८४३॥