SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ भीआचाराजवृत्तिः (शीलाका.) .८४२॥ ठाणं अफासुयं अणेसणिज्जं लाभे संते नो पडिग्गाहिज्जा, एवं सिजागमेण नेयव्वं जाव उदयपसूयाईति ॥ इच्चेयाई आयतणाहउवाइकम्म २ अह भिक्खू इच्छिज्जा श्रुतस्कं०१ चउहि पडिमाहिं ठाणं ठाइत्तए, तत्थिमा पढमा पडिमा-अचित्तं खल उवसजिजा चूलिका०२ अवलंबिजा कारण विप्परिकम्माइ(म्मिजा) सवियारं ठाणं ठाइस्सामि पढमा पडिमा । स्थाना०२ अहावरा दुच्चा पडिमा-अचित्तं खलु उवसज्जेजा अवलंविजा काएण विप्परिकम्माई नो सवियारं ठाणं ठाइस्सामि दुचा पडिमा। अहावरा तच्चा पडिमा-अचित्तं खल उवसज्जेजा अवलंबिज्जा नो काएण विपरिकम्माई नो सवियारं ठाणं ठाइस्सामित्ति तच्चा पडिमा। अहावरा चउत्था पडिमा-अचित्तं खलु उवसज्जेजा नो अवलंबिता काएण नो परकम्माई नो सवियारं ठाणं ठाइस्सामित्ति वोसहकाए बोसहकेसमंसुलो. मनहे संनिरुद्धं वा ठाणं ठाइस्सामित्ति चउत्था पडिमा, इच्चेयासिं चउण्हं पडिमाणं जाव पग्गहियतरायं विहरिजा, नो किंचिवि वइजा २ । एयं खलु तस्स भिक्खुस्स जाव जइज्जासि त्तिबेमि ३॥ सू० १६३ ॥ ठाणासत्तिक्कयं सम्मत्तं ॥ २-२-१-८॥ 'स' पूर्वोक्तो भिक्षुर्यदा स्थानमभिकाङ्क्षत् स्थातु तदा सोऽनुप्रविशेद्ग्रामादिकम् , अनुप्रविश्य च स्थानमूर्व an८४२॥ स्थानाद्यर्थमन्वेषयेत, तच्च साण्डं यावत्ससन्तानकमासुकमिति लामे सति न प्रतिगृह्णीयादिति, इत्येवमन्यान्यपि
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy