SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ भीआचाराजवृत्तिः (चीलावा.) पन्नत्ते, तंजहा-देविंदउग्गहे १ रायउग्गहे २ गाहावहउग्गहे ३ सागारियउग्गहे ४ साहम्मियउग्गहे ५, १। एवं खलु तस्स भिक्खुस्स भिक्खुणोए वा सामग्गियं जं सव्वडेहिं सहिए सया जएजासि त्तिमि २ ॥ सू० १६२ ॥ ॥ उग्गहपडिमा सम्मत्ता अध्ययनं समाप्तं सप्तमम् ॥ २-१-७-२॥ श्रुतस्क.. चूलिका-१ अपग्र०७ उद्देशकः २ .८४० ॥ श्रतं मयाऽऽयुष्मता भगवतेवमाख्यातम्-इह खलु स्थविरभगवद्भिः पञ्चविधोऽवग्रहो व्याख्यातः, तद्यथा-देवेन्द्रावग्रह इत्यादि सुखोन्नेयं यावदुद्देशकसमाप्तिरिति ॥ २-१-७-२॥ अवग्रदप्रतिमाख्यं सप्तममध्ययनं समाप्तं ॥ २-१-७॥ तत्समाप्तौ प्रथमाऽऽचाराङ्गचूला समाप्ता ॥२-१॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy