________________
श्रुत..
भीआचाराजवृत्तिः (शीलाका.)
चूलिका. १ अवग्र०७ उद्देशकः २
०८३८॥
उग्गिहिस्सामि, अण्णेसिं भिक्खणं उग्गहे उग्गहिए उवल्लिसामि, दुचा पडिमा । अहावरा तच्चा पडिमा-जस्स णं भिक्खुस्स एवं भवइ--अह च खलु अन्नेसिं भिक्खूणं अट्ठाए उग्गहं उग्गिहिस्सामि, अन्नेसिंच उग्गहे उग्गहिए नो उवल्लिस्सामि, तच्चा पडिमा ३। अहावरा चउत्था पडिमा-जस्स णं भिक्खुस्स एवं भव -अहं च खलु अन्नेसिं भिक्खूणं अट्ठाए उग्गहं नो उग्गिहिस्सामि, अन्नसिं च उग्गहे उग्गहिए उवल्लिस्सामि, चउत्था पडिमा ४ । अहावरा पंचमा पडिमा-जस्स णं भिक्खुस्स एवं भवइ.-अहं च खल अप्पणो अट्ठाए उग्गहं च उगिहिस्सामि, नो दुण्हं नो तिण्हं नो चउण्हं नो पंचण्ह, पंचमा पडिमा ५। अहावरा छट्ठा पडिमा--जस्स णं भिक्खुस्स एवं भवह- जस्स एव उग्गहे उवल्लिइजा जे तत्थ अहासमन्नागए तंजहा--इकडे वा जाव पलाले तस्स लाभे संवसिज्जा, तस्स अलाभे उक्कुडुओ वा नेसजिओ वा विहरिजा छदा पडिमा ६। अहावरा सत्तमा पडिमा-जे भिक्खू वा २ अहासंथडमेव उग्गहं जाइज्जा, तंजहा-पुढविसिलं वा कहसिलं वा अहासंथडमेव तस्स लाभे संते संवसिज्जा, तस्स अलाभे उक्कुडुओ वा नेसजिओ वा विहरिजा, सत्तमा पडिमा ७। इच्चेयासिं सत्तण्हं पडिमाणं अन्नयरं जहा पिडेसणाए ॥ सू० १६१॥ :
८३८॥