SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ॥ ६३७ ॥ ************ गाहा १४ ॥ सू० १६० ॥ स भिक्षुः कदाचिदाश्रवनेऽवग्रहमीश्वरादिकं याचेत तत्रस्थश्च सति कारणे आम्र भोक्तुमिच्छेत्, तच्चा साण्ड ससन्तानकमप्राकमिति च मत्वा न प्रतिगृह्णीयादिति ॥ किञ्च स भिक्षुर्यत्पुनराम्रमल्याण्डमल्पसन्तानकं वा जानीयात् किन्तु 'अतिरचीनच्छन्नं' तिरवीनमपाटितं तथा 'अव्यवच्छिन्नम्' अखण्डितं यावदप्रासुकं न प्रतिगृह्णीयादिति ॥ तथा-स भिक्षुरल्याण्डमल्पसन्तानकं तिरश्वीनच्छिन्नं तथा व्यवच्छिन्तं यावत्प्रासुकं कारणे सति गृह्णीयादिति ॥ एवमात्रावयवसम्बन्धि सूत्रत्रयमपि नेयमिति, नवरम् - 'अंषभित्तयं'ति आम्रार्द्धम् 'अंबपेसी' आम्रफाली 'अंबचोयगं' ति आम्रछल्ली सालगं-रसं 'डालगं'ति आम्रश्लक्ष्णखण्डानीति ॥ एवभिक्षुसूत्रत्रयमप्याश्रमूत्रवन्नेयमिति, नवरम् ' अंतरुच्यंति पर्वमध्यमिति ॥ एवं लशुनसूत्रत्रयमपि नेयमिति, आम्रादिसूत्राणामवकाशो निशीथपोडशोद्देशका दवगन्तव्य इति ॥ साम्प्रतमवग्रहाभिग्रह विशेषानधिकृत्याह - से भिक्खू वा २ आगंतारेसु वा ४ जावोग्गहियंसि जे तत्थ गाहावईण वा गाहाबइताण वा इच्याई' आयतणाई उचाइकम्म अह भिक्खू जाणिजा, इमाहिं सत्तहिं डिमाहिं उग्गहं उग्गिहित्तए, तत्थ खलु इमा पढमा पडिमा - से आगंतारेसु वा ४ अणुवीह उग्गहं जाइज्जा जाव विहरिस्सामो पढमा पडिमा १ । अहावरा दोच्चा पडिमा जस्स णं भिक्खुस्स एवं मवई - अहं च खलु अन्नेसिं भिक्खूणं अट्ठाए उग्गहं ॥ ८३७ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy