________________
श्रुतस्कं०२ चूलिका०१ अवग्र०७ उद्देशकः १
तन्न विद्यत इत्यनगारः, त्यक्तगृहपाश इत्यर्थः, तथा 'अकिञ्चन: न विद्यते किमप्यस्येत्यकिश्चनो, निष्परिग्रह इत्यर्थः भीआचा
तथा 'अपुत्रः स्वजमबन्धुरहितो, निर्मम इत्यर्थः, एवम् 'अपश' द्विपदचतुष्पदादिरहितः, यत एवमतः परदत्तभोजी राजवृत्तिः
सन् पापं कर्म करिष्यामीत्येवं समुत्थायैतत्प्रतिज्ञो भवामीति दर्शयति-यथा सर्व भदन्त ! अदत्तादानं प्रत्याख्यामि, दन्तशीलाका.)
शोधनमात्रमपि परकीयमदत्तं गृह्णामीत्यर्थः, तदनेन विशेषणकदम्बकेनापरेषां शाक्यसरजस्कादीनां सम्यक्रमणत्वं .८३०॥ | निराकृतं भवति, स चैवैभृतोऽकिश्चनः श्रमणोऽनुप्रविश्य ग्रामं वा यावद्राजधानी वा नैव स्वयमदत्तं गृह्णीयात् नेवा
परेण ग्राहयेत नाप्यपरं गृह्णन्तं समनुजानीयात, यैर्वा साधुभिः सह सम्यक् प्रवजितस्तिष्ठति वा तेषामपि सम्बन्ध्युप. करणमननुज्ञाप्य न गृह्णीयादिति दर्शयति, तद्यथा-छत्रकमिति 'छद अपवारणे' छादयतीति छत्रं-वर्षाकन्पादि, यदिवा
कारणिका क्वचित्कोङ्कणदेशादावतिवृष्टिसम्भवाच्छनकमपि गृह्णीयाद् यावच्चमच्छेदनकमप्यननुज्ञाप्याप्रत्युपेक्ष्य च नाव8 गृह्णीयात् सकृत् प्रगृह्णीयादनेकशः । तेषां च सम्बन्धि यथा गृह्णीयात्तथा दर्शयति-पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयादिति ॥ किश्च
से भिक्खू वा २ आगंतारेसु वा ४ अणुवीइ उग्गहं जाइजा, जे तत्थ ईसरे जे तत्थ समहिए ते उग्गहं अणुन्नविजा-कामं खलु आउसो! अहालंदं अहापरित्रायं
वसामो जाव आउसो! जाव आउसंतस्स उग्गहे जाव साहम्मिया एइताव उग्गहं. .. उग्गिहिस्सामो, तेण परं विहरिस्सामो १॥ से कि पुण तत्थोग्गहंसि एवोग्गहियंसि
॥
३०॥