________________
॥ ८२९ ॥
ग्रहणाग्रहार्थमाह
गहणुग्गहम्मि अपरिग्गहस्स समणस्स गहणपरिणामो कह पाडिहारियाऽ पाडिहारिए होइ १ जइयव्वं ॥ ३१९ ॥ अपरिग्रहस्य साघोर्यदा पिण्डवसतिवस्त्रपात्र ग्रहण परिणामो भवति तदा स ग्रहणभावावग्रहो भवति, तस्मिंश्च सति 'कथं ' केन प्रकारेण मम ' व सत्यादिकं प्रातिहारिकमप्रातिहारिकं वा भवेदित्येवं यतितव्यमिति, प्रागुक्तश्च देवेन्द्राद्यवग्रहः पञ्चविधोऽप्यस्मिन् ग्रहणावग्रहे द्रष्टव्य इति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्समणे भविस्सामि अणगारे अकिंचणे अपुत्ते अपसू परवन्तभोई पावं कम्मं नो करिस्सामिन्ति समुट्ठाए सव्वं भंते! अदिन्नादाणं पञ्चकखामि, से अणुपविसित्ता गामं वा जाव रायहाणि वा नेव सयं अदिन्नं गिहिजा नवऽन्नेहिं अदिन्नं गिण्हाविजा अदिनं गिण्हतेच अन्ने न समणुजाणिज्जा १ । जेहिवि सद्धिं संपव्वइए तेसिपि जाइ छत्तगं वा जाव चम्मठेपणगं वा तेसिं पुव्वामेव उग्गहं अणणुन्नविय अपविलेहिय २ अपमजिय २ नो उग्गहिजा वा परिगिव्हिज्ज वा तेसिं पुवामेव उग्गहं जाइजा अन्नविय पडिलेहिय पमज्जिय तभो संजयामेव उग्गिहिज्ज वा परिगिव्हिज वा २ ॥ सू० १५५ ॥
श्राम्यतीति भ्रमणः - तपस्वी यतोऽहन्त एवंभूतो भविष्यामीति दर्शयति – 'अनगारः' अगा - वृक्षास्तैर्निष्पनमगारं
܀܀܀܀
***
॥ ८३९ ॥