SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ भीआचासावृत्तिः शीलाका.) चूलिका पात्रेष०६ उशका २ ॥८२६ ॥ च कर्मोपादानं तथा दर्शयति–'अन्तः' मध्ये पतद्ग्रहकस्व प्राणिनो-दीन्द्रियादयः, तथा बीजानि रजो वा 'पर्यापद्येरन्' भवेयुः, तथाभूते च पात्रे पिण्डं गृह्णतः कर्मोपादानं भवतीत्यर्थः, अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्पूर्वमेव पात्रप्रत्युपेक्षणं कृत्वा तद्गतप्राणिनो रजश्चापनीय गृहपतिकुले प्रवेशो निष्क्रमणं वा कार्यमिति ।। किञ्च से भिक्खू वा २ जाव समाणे सिया से परो आहह अंतो पडिग्गहगंसि सीओदगं परिभाइत्तानीहह दलइज्जा, तहप्पगारंपडिग्गहगं परहत्थं सि वा परपायंसि वा अफासुयं जाव नो पडिगाहिजा. से य आहच्च पडिग्गहिए सिया खिप्पामेव उदगंसि साहरिजा, से पडिग्गहमायाए पाणं परिविजा, ससिणिडाए वा भूमीए नियमिजा १॥ से भिक्खू वा २ उदउल्लं वा ससिणिडं वा पडिग्गहं नो आमजिज वा जाव पयाविज्ज वा, अह पुणेवं जाणेजा विगओदए मे पडिग्गहए छिन्नसिणेहे तहप्पगारं पडिग्गहं तओ संजयामेव आमन्जिज वा जाव पयाविज वा २ ॥ से भिक्खू वा २ गाहावईकुलं पविसिउकामे पडिग्गहमायाए गाहावइकुलं पिंडवायपडियाए पविसिज वा निक्खमिज वा, एवं बहिया वियारभूमी विहारभूमी वा गामाणगामं दूहजिज्जा, तिव्वदेसीयाए जहा बियाए वत्थेस्णाए नवरं इत्य पडिग्गहे ३ । एयं खलु तस्स भिक्खुस्स भिक्खणीए वा सामग्गियं जं सव्वहिं सहिए सया जएजासि तिबेमि ४॥ सू०१५४॥ ܀܀܀܀܀܀܀܀ ॥ ८२६ ।
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy