SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ .८२५॥ ॥ अथ षष्ठपात्रैषणाध्ययने द्वितीय उद्देशकः ।। उद्देशकाभिसम्बन्धोऽयम्-दहानन्तरात्रे पात्रनिरीक्षणमभिहितमिहापि तच्छेषमभिधीयते इत्यनेन सम्बन्धेनायातस्थास्योद्देशकस्येदमादिसूत्रम् से भिक्खु वा २ गाहावइकुलं पिंडवायपडियाए पविढे समाणे पुवामेव पेहाए पडि. ग्गहगं अवहट्ट पाणे पमजिय रयं तओ संजयामेव गाहापाइकुल पिंडवायपडियाए निक्खमिज वा पविसिज्ज वा, केवली बूया आयाणमेयं ! अंतो पडिग्गहगंसि पाणे वा बीए वा हरिए वा परियाव जिजा। अह भिक्खूणं पुखोवइहा एसपतिण्णा जं पुवामेव पेहाए पडिग्गहं अवहद्द पाणे पमल्जिय रयं तओ संजयामेव गाहावइकुलं पिंडवायपडियाए निक्खमिव वा २, २॥ सू० १५३ ॥ स भिक्षुगृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशन् पूर्वमेव भृशं प्रत्युपेक्ष्य पतद्ग्रह, तत्र च यदि प्राणिनः पश्येत्तत|स्तान 'आहृत्य' निष्कृष्य त्यक्त्वेत्यर्थः, तथा प्रमृज्य च रजस्ततः संयत एव गृहपतिकुलं प्रविशेद्वा निष्कामेद्वा इत्येषोऽपि पात्रविधिरेव, यतोऽत्रापि पूर्व पात्रं सम्यक् प्रत्युपेक्ष्य प्रमृज्य च पिण्डो ग्राह्य इति पात्रगतैव चिन्तेति, किमिति पात्र प्रत्युपेक्ष्य पिण्डो ग्राह्य इति ?, अप्रत्युपेक्षिते तु कर्मबन्धो भवतीत्याह-केवली व याद् यथा कर्मोपादानमेतत् , यथा ॥८२५.
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy