SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शीलाङ्का.) ॥ ४८० ॥ एतत् सङ्ख्याय, तद्यथा - ""पंचहिं ठाणेहिं उमत्थे उप्पन्ने उवसग्गे सहइ स्वमइ तितिक्खइ अहियासेइ, तंजहा- जक्खाइट्ठे अयं पुरिसे, उम्मायपत्ते ( वखित्तचित्ते ) अयं पुरिसे २, दित्तचित्तं अयं पुरिसे ३, मंचणं तन्भववेणीयाणि कम्माणि उदित्राणि भवंति-जन्नं एस. पुरिंसे आउसाह बंधइ तिप्पह पिes परितावेह ४, ममं च णं सम्मं सहमाणस्स जाव अहियासेमाणस्स एगंतसो कम्मणिज्जरा हवइ ५ | पंचहि ठाणेहिं केवली उदिने परोस हे उवसग्गे जाव अहियासेजा, जाव ममं च णं अहियासेमाणरस बहवे छउमत्था समणा निग्गंथा उदिन्ने परीसहोवसग्गे सम्मं सहिस्संति जाव अहियासिस्संति" इत्यादि, परीषहाश्चानुकूल प्रतिकूलतया भिन्ना इत्येतद्दर्शयितुमाह-एक तरान् - अनुकूलान् अन्यतरान् - प्रतिकूलान् परीषहानुदीर्णानभिज्ञाय सम्यक्तितिक्षमाणः परिव्रजेत् यदिवाऽन्यथा परीषदाणां द्वैविध्यमित्याह-ये च परिषहाः सत्कार पुरस्कारादयः साघोहरिणो-मन आह्लादकारिणो ये तु प्रतिकूलतया अहारिणो-मनसोऽनिष्टां, यदिवा १ पञ्चभि: स्थानेश्वद्मस्थवत्पन्नानुपसर्गान सहते क्षमते तितिक्षते अभ्यासयति, तथथा-यक्षाविष्टोऽयं पुरुषः, उन्माद प्राप्तोऽय पुरुषः, प्तचित्तोऽयं पुरुषः मम च तद्भव वेदनीयानि कर्माण्युदीर्णानि भवन्ति यदेष पुरुष आक्रोशति बध्नाति तेपते विट्टयति परितापयति, मम च सम्यक् समानस्य यावदध्यासीनस्यैकान्ततः कर्मनिर्जरा भवति । पञ्चभिः स्थाने: केवली उदीर्णान् परीषहानुपसर्गान् यावदध्यासयेत् यावत् ममाध्यास्यतः बहवस्त्रद्मस्थाः श्रमणा निर्ग्रन्था उदीर्णान् परीषहोपसर्गान् सम्यक् सहिष्यन्ते यावद् अध्यासिष्यन्ते । धुता ६ उद्द शकः २ ***** ॥ ४८०
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy