SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ .८१७॥ स मिक्षः 'यथैषणीयानि' अपरिकर्माणि वस्त्राणि याचेत यथोपरिगृहीतानि च धारयेत् , न तत्र किञ्चित्कुर्यादिति । दर्शयति, तद्यथा-नं तद्वस्त्रं गृहीतं सत् प्रक्षालयेत् नापि रञ्जयेत् तथा नापि बाकुशिकतया धौतरक्तानि धारयेत् , तथाभृतानि न गृह्णीयादित्यर्थः, तथाभृताधौतारक्तवस्त्रधारी, च ग्रामान्तरे गच्छन् 'अपलि उंचमाणे'त्ति अगोपयन् सुखेनैव । गच्छेद् , यतोऽसौ-'अवमचेलिक.' असारवस्त्रधारी, इत्येतत्तस्य भिक्षोर्वस्त्रधारिणः 'सामग्र्यं' सम्पूर्णो भिक्षुभावः यदेवंभूतवस्त्र धारणमिति, एतच्च सूत्रं जिनकल्पिको द्देशेन द्रष्टव्यं, वस्त्रधारित्वविशेषणाद् गच्छान्तर्गतेऽपि चाविरुद्ध| मिति । किञ्च-से इत्यादि पिण्डेषणावन्नेयं, नवरै अत्र सर्वमुपधिम् , अत्र तु सर्व चीवरमादायेति विशेषः ॥ इदानीमा प्रातिहारिकोपहतवस्त्रविधिमधिकृत्याह से एगइओ मुहुत्तगं २ पाडिहारियं वत्थ जाइजा जाव एगाहेण वा दुयाहेण वा तियाहेण वा चउयाहेण वा पंचाहेण वा विप्पर्वसिय ३ उवागच्छिज्जा, नो तह वत्थं अप्पणो गिहिज्जा नो अन्नमन्नस्स दिजा, नो पामिच्चं कुज्जा, नो वत्येण वत्थपरिणाम करिजा, नो परं उवसंकमित्ता एवं वइजा-आउसंतो समणा ! अभिकखसि वयं धारित्तए वा परिहरित्तए वा, थिरं वा संतं नो पलिच्छिदिय २ परिहविजा, तहप्पगारं वत्थं ससंधियं वत्वं तस्स चेव निसिरिजा नो णं साइजिज्जा १। से एगइओ एयप्पगार M८१७॥ निग्धोसं सुचा-निसम्म जे भयंतारो तहप्पगारणि वस्थाणि ससंधियाणि मुहत्तगं २
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy