SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ॥८०५॥ सेभिक्ख वा २ अभिकखिजा वत्थं एसित्तए, से जं पुण वत्थं जाणिवा.तंजहाजंगिय वा भंगिय वा साणियं वा पोत्तगं वा खोमियं वा तूलकडं वा, तहप्पगारं वत्थं वा जे निग्गंथे तरुणे जुगवं बलवं अप्पायंके थिरसंघयणे से एगं वत्थं धारिजा नो पीयं, जा निग्गंथी सा चत्तारिसंघाडीओ धारिजा, एगं दुहत्थ वित्थारं दो तिहत्थविधाराओ एग चउहत्यवित्थारं, तहप्पगारेहिं वत्थेहिं असंधिजमाणेहिं. अहं पच्छा एगमेगं संसिविजा ॥ सू० १४१॥ स भिक्षुरभिकाङ्क्षद्वस्त्रमन्वेष्टु तत्र यत्पुनरेवंभूतं वस्त्रं जानीयात् , तद्यथा-'जंगिय'ति जङ्गमोष्टाद्यर्णानिष्पन्न तथा भंगियंति नानामङ्गिकविकलेन्द्रियलालानिष्पन्नं, तथा 'साणय'ति सणवल्कलनिष्पन्न 'पोत्तगं'ति ताडयादिपत्रमहातनिष्पन्न 'खोमियंति कासिकं 'तूलकडं'ति' अर्कादितूलनिष्पन्नम्, एवं तथाप्रकारमन्यदपि वस्त्र धारयेदित्यत्तरेण सम्बन्धः । येन साधुना यावन्ति धारणीयानि तदर्शयति-तत्र यस्तरुणो निर्ग्रन्थ:--साधुयौवने वर्त्तते 'बलवान समर्थः 'अल्पात:' अरोगी 'स्थिरसंहननः' दृढकायो दृढधृतिश्च, स एवंभूतः साधुरेक 'वस्त्र' प्रावरणं त्वत्राणा धारयेत नो द्वितीयमिति, यदपरमाचार्यादिकृते विभर्ति तस्य स्वयं परिभोगं न कुरुते, य: पुनर्बालो दलो दोवा यावदल्पसंहननः स यथासमाधि द्वयादिकमपि धारयेदिति, जिनकल्पिकस्तु यथाप्रतिज्ञमेव धारयेत् न तत्रापवादोऽस्ति । या पुनर्निग्रेन्थी सा चतस्रः संघाटिका धारयेत, तद्यथा-एका द्विहस्तपरिमाणां या प्रतिश्रये तिष्ठन्ती प्रावणोतिर ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy