SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ भीआचाराजवृत्तिः (सीलाका. 1८०४॥ ॥ अथ पञ्चम-वस्त्रैषणाऽध्ययने प्रथम उद्देशकः ॥ श्रुतस्क०२ चतुर्थाध्ययनानन्तरं पश्चममारभ्यते, अस्य चायममिसम्बन्धः-दहानन्तराध्ययने भाषासमितिः प्रतिपादिता, तदनन्तर चूलिका मेषणासमितिर्भवतीति सा वस्त्रगता प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनु वस्त्रेष०५ क्रमादीनि भवन्ति, तत्रोपक्रमान्तर्गतोऽध्ययनार्थाधिकारो वस्त्रैषणा प्रतिपाद्येति, उद्देशार्थाधिकारदर्शनार्थं तु नियुक्ति उद्देशक कार आह पढमे गहणं बीए धरणं पगयं तु दव्ववत्थेणं । एमेव होइ पायं भावे पायं तु गुणधारी॥१५॥ प्रथमे उद्देशके वस्त्रग्रहणविधिः प्रतिपादितः, द्वितीये तु धरणविधिरिति ॥ नामनिष्पन्ने तु निक्षेपे वस्त्रपणेति, तत्र नामादिश्चतुर्विधो निक्षेपः, तत्रापि नामस्थापने क्षण्णे, द्रव्यवस्त्रं त्रिधा, तद्यथा-रकेन्द्रियनिष्पन्न कार्यासिकादि विकलेन्द्रियनिष्पनं चीनांशुकादि, पवेन्द्रियनिष्यन्नं कम्बलरत्नादि, भाववस्त्रं त्वष्टादशशीलाङ्गसहस्राणीति, इह तु द्रव्य. वस्त्रेणाधिकारः, तदाह नियुक्तिकार:-'पगयं तु दव्ववत्थेणं'ति । वस्त्रस्येव पात्रस्यापि निक्षेप इति मन्यमानोऽत्रेव पात्रस्यापि निक्षेपातिनिर्देशं नियुक्तिकारो गाथापश्चाद्धेनाह-'एवमेव' इति वस्त्रयत्पात्रस्यापि चतुर्विधो निक्षेपः, तत्र द्रव्यपात्रमेकेन्द्रियादिनिष्पन्न, भावपात्रं साधुरेव गुणधारीति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, ME.४॥ तच्चेदम् ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy