SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ त्रिहस्तपरिमाणे, तत्रैकामुज्ज्वला भिक्षाकाले प्रावृणोति, अपरां बहिभूमिगमनावसर इति, तथाऽपरां चतुर्हस्तविस्तर समवसरणादौ सर्वशरीरप्रच्छादिका प्रावृणोति, तस्याश्च यथाकृताया अलाभे अथ पश्चादेकमेकेन सार्दू सीव्येदिति ॥ श्रीआचारावृत्तिः शीलाका.) श्रुत० २, 8 चूलिका र वस्त्रै०५ उद्देशकः १. से भिक्खू वा २ परं अडजोयणमेराए वत्थपडियाए नो अभिसंधारिज गमणाए।सू०१४२॥ स भिक्षुर्ववार्थम योजनात्परतो गमनाय मनो न विदध्यादिति ॥ से भिक्खु वा से जं पुणवत्थं जाणिजा अस्सिपडियाए एग साहम्मियं समुदिस्स पाणाई जहा पिंडेसणाए भाणियव्वं ॥ एवं बहवे साहम्मिया एगं साहम्मिणिं बहवे साहम्मिणीओ बहवे समणमाहण तहेव पुरिसंतरकडा जहा पिंडेसणाए २॥सू०१४३॥ सूत्रद्वयमाधाकर्मिकोद्देशेन पिण्डेषणावन्नेयमिति ॥ साम्प्रतमुत्तरगुणानधिकृत्याह से भिक्खू वा २ से जं पुण पत्थं जाणिज्जा असंजए भिक्खुपडियाए कोयं वा धोयं वा रत्तं वा घट्ट वा मह वा संपधूमियं वा तहप्पणारं वयं अपुरिसंतरकडं जाव नो पडि. ग्गाहिज्जा १। अह पुण एवं जाणिज्जा पुरिसंतरकडं जाव पडिगाहिज्जा २॥ सू०१४४॥ 'साधुप्रतिज्ञया' साधुमुद्दिश्य गृहस्थेन क्रीतधौतादिकं वस्त्रमपुरुषान्तरकृतं न प्रतिगृह्णीयात्, पुरुषान्तरस्वीकृतं तु गृह्णीयादिति पिण्डार्थः॥ अपि च
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy