________________
धुता०६ उद्देशका २
पकत्थ अतहेहिं सहफासेहिं इय संखाए एगयरे अन्नयरे अभिन्नाय तितिक्खमाणे श्रीआचा
परिव्वए जे य हिरो जे य अहिरीमाणा ॥सू. १८३॥ राजवृत्तिः
'अथ' अनन्तरमेके विशुद्धपरिणामतया मासनापवर्गतया 'धर्म' श्रुतत्रारित्राख्यं 'आदाय' गृहीत्वा वस्त्रपतद्ग्रहाशीलाका.)
दिधर्मोपकरणसमन्विता धर्मकरणेषु प्रणिहिताः परीषहसहिष्णवः सर्वज्ञोपदिष्टं धर्म चरेयुरिति । अत्र च पूर्वाणि .४७८0a प्रमादत्राण्यप्रमादाभिप्रायेण पठितव्यानीति, उक्तं च-"अत्र प्रमादेन तिरोऽप्रमादा, स्यावाऽपि यत्नेन पुनः
प्रमादः। विपर्ययेणापि पठन्ति तत्र, सूत्राण्यधीकारवशादिधिज्ञाः॥१॥" किम्भूताः पुनर्धर्म चरेयुरित्याह-कामेषु मातापित्रादिके वा लोके न प्रलीयमाना अप्रलीयमानाः-अनभिषक्ता धर्माचरणे 'दृढाः' तपासयमादौ द्रढिमानमालम्बमाना धर्म चरन्तीति, किं च-सा 'गृद्धि' भोगकाता दुःखरूपतया ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परित्यजेत् । तत्परित्यागे गुणमाह-'एष' इति कामपिपासापरित्यागी प्रकर्षेण नतः-प्रह्वः संयमे कम्मधुननायां वा महामुनिर्भवति नापर इति । किं च-'अतिगत्य' अत्येत्यातिक्रम्य 'सर्वतः सर्वैः प्रकारैः 'सङ्ग' सम्बन्धं पुत्रकलत्रादिजनितं कामानुषगवा, किं भावयेदित्याह-न मम किमप्यस्तीति यत्संसारे पतत आलम्बनाय स्यादिति, तदभावाच्च 'इति' उक्तक्रमणकोऽहमस्मिन्-संसारोदरे, न चाहमन्यस्य कस्यचिदिति । एतद्भावनामावितश्च यत्कुर्यातदाह-'अन' अस्मिन् मौनीन्द्रे प्रवचने विरतः सन् सावद्यानुष्ठानाद्दशविधचक्रवालसामाचार्या यतमानः, कोऽसौ?'अनगार' प्रवजितः, एकत्वमावना भावयन्नवमोदर्ये संतिष्ठत इत्युत्तरसूत्रेण सम्बन्धः, इयमेव क्रिया अनन्तरसूत्रेष्वपि
aln४७८.