SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ धुता०६ उद्देशका २ पकत्थ अतहेहिं सहफासेहिं इय संखाए एगयरे अन्नयरे अभिन्नाय तितिक्खमाणे श्रीआचा परिव्वए जे य हिरो जे य अहिरीमाणा ॥सू. १८३॥ राजवृत्तिः 'अथ' अनन्तरमेके विशुद्धपरिणामतया मासनापवर्गतया 'धर्म' श्रुतत्रारित्राख्यं 'आदाय' गृहीत्वा वस्त्रपतद्ग्रहाशीलाका.) दिधर्मोपकरणसमन्विता धर्मकरणेषु प्रणिहिताः परीषहसहिष्णवः सर्वज्ञोपदिष्टं धर्म चरेयुरिति । अत्र च पूर्वाणि .४७८0a प्रमादत्राण्यप्रमादाभिप्रायेण पठितव्यानीति, उक्तं च-"अत्र प्रमादेन तिरोऽप्रमादा, स्यावाऽपि यत्नेन पुनः प्रमादः। विपर्ययेणापि पठन्ति तत्र, सूत्राण्यधीकारवशादिधिज्ञाः॥१॥" किम्भूताः पुनर्धर्म चरेयुरित्याह-कामेषु मातापित्रादिके वा लोके न प्रलीयमाना अप्रलीयमानाः-अनभिषक्ता धर्माचरणे 'दृढाः' तपासयमादौ द्रढिमानमालम्बमाना धर्म चरन्तीति, किं च-सा 'गृद्धि' भोगकाता दुःखरूपतया ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परित्यजेत् । तत्परित्यागे गुणमाह-'एष' इति कामपिपासापरित्यागी प्रकर्षेण नतः-प्रह्वः संयमे कम्मधुननायां वा महामुनिर्भवति नापर इति । किं च-'अतिगत्य' अत्येत्यातिक्रम्य 'सर्वतः सर्वैः प्रकारैः 'सङ्ग' सम्बन्धं पुत्रकलत्रादिजनितं कामानुषगवा, किं भावयेदित्याह-न मम किमप्यस्तीति यत्संसारे पतत आलम्बनाय स्यादिति, तदभावाच्च 'इति' उक्तक्रमणकोऽहमस्मिन्-संसारोदरे, न चाहमन्यस्य कस्यचिदिति । एतद्भावनामावितश्च यत्कुर्यातदाह-'अन' अस्मिन् मौनीन्द्रे प्रवचने विरतः सन् सावद्यानुष्ठानाद्दशविधचक्रवालसामाचार्या यतमानः, कोऽसौ?'अनगार' प्रवजितः, एकत्वमावना भावयन्नवमोदर्ये संतिष्ठत इत्युत्तरसूत्रेण सम्बन्धः, इयमेव क्रिया अनन्तरसूत्रेष्वपि aln४७८.
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy