________________
॥ ४७७ ॥
म्बते, कश्चित्ततोऽपि भ्रश्यति । कथं पुनदुर्लभं चारित्रमवाप्य पुनस्तत्त्यजेदित्याह - परीषहान् दुरधिसहनीयान् 'अनुकमेण' परिपाट्या यौगपद्येन वोदीर्णाननधिसहमानाः - परीपदैर्भग्ना मोहपरवशतया पुरस्कृत दुर्गतयो मोक्षमार्ग परित्यजन्ति । भोगार्थ त्यक्तवतामपि पापोदयाद्यत्स्यात्तदाह – 'कामान्' विरूपानपि 'ममायमाणस्स' त्ति स्वीकुर्वतो मोगाध्यवसायिनोऽन्तरायोदयात् 'इदानीं' तत्क्षणमेव प्रब्रज्या परित्यागानन्तरमेव भोगप्राप्तिसमनन्तरमेव वा अन्त
न वा कस्येवाहोरात्रेण वा ततोऽप्यूर्ध्वं शरीरभेदो भवत्यपरिमाणाय, एवम्भूत आत्मना सार्द्धं विवक्षितशरीरभेदो भवति येनानन्तेनापि कालेन पुनः पञ्चेन्द्रियत्वं न प्राप्नोति । एतदेवोपसंजिद्दीषु राह - ' एवं ' पूर्वोक्तप्रकारेण 'स' भोगाभिलाषी आन्तरायिकैः कामैः- बहुप्रत्यपायैः न केवलमकेवलं तत्र भवा आकेवलिका:- सद्वन्द्वाः सप्रतिपक्षा इतियावत् असम्पूर्णा वा, तैः सद्भिरवतीर्णाः संसारं तान् वा द्वितीयार्थे तृतीया, 'चः' समुच्चये, 'एस' इति भोगाभिलाषिणः, कामैरतृप्ता एव शरीरभेदमवाप्नुवन्तीति तात्पर्यार्थः ॥ अपरे स्वासन्नतया मोक्षस्य कथञ्चित्कुतश्चित् कदाचिदवाप्य चरणपरिणामं प्रतिक्षणं लघुकर्म्मतया प्रवर्द्धमानाध्यवसायिनो भवन्तीति दर्शयितुमाह
अहेगे धम्ममायाय आयाणप्पभिसु पणिहिए घरे, अप्पलीयमाणे दढे सव्वं गिद्धिं परिनाय, एस पणए महामुणी, अहअच सहव्वओ संगं न महं अस्थिति इय एगो अहं, अहिंस जयमाणे इत्थ विरए अणगारे सव्वओ मुडे रीयंते, जे अचेले परिवुसिए संचिव ओमोयरियाए से आकुडे वा हए वा लुचिए वा पलियं पकत्थ अदुवा
॥ ४७७ ॥