SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ .७८818 दुवयणं २ पाहवयणं ३ इत्थिवयणं ४ पुरिसवयणं ५ नपुंसगवयणं ६ अझत्थवयणं ७ उवणीयवयणं ८ अवणीयवयणं ९ उवणीयअवणोयवयणं १० अवणीय उवणीयवयणं १ तीयवयणं १२ पडुप्पन्नवयणं १३ अणागयवयणं १४ पच्चक्खवयणं १५ परुक्खव. यणं १६, से एगवयणं वहस्सामीति एगवयणं वइजा जाव परुक्खवयणं वहस्सामीति परक्खवयणं वइजा, इत्थी वेस पुरिसो वेस नपुसगं वेस एयं वा चेयं अन्नं वा चेयं अणवीइ निट्ठाभासी समियाए संजए भासं भासिन्जा, इच्चेयाइ' आययणाई उवातिकम्म २॥ अह भिक्खू जाणिज्जा चत्तारि भासजायाई', तंजहा-सचमेगं पढमं भासज्जायं १ बीयं मोसं २ तईयं सच्चामोसं ३ जं नेव सच्च नेव मोसं नव सच्चामोसं असचमोसं नाम तं चउत्थं भासजायं ४ ॥ ३ । से बेमि जे अईया जे य पडुप्पन्ना जे अणागया अरहंता भगवंतो सव्वे ते एयाणि चेव चत्तारि भासजायाई भासिंसु वा भासंति वा भासिस्संति वा पन्नविंसु वा पण्णव्वंति वा पण्णविस्संति वा ४। सव्वाइ चणं एयाई अचित्ताणि षण्णमंताणि गंधमंताणि रसमंताणि फासमंताणि चओवचइ याई विप्परिणामधम्माई भवंतीति अक्खायाइ'५॥॥ सू० १३२॥ स भावभिक्षुः 'इमान्' इत्यन्तःकरणनिष्पन्नान, इदमः प्रत्यक्षासन्नवाचित्वात्समनन्तरं वक्ष्यमाणान् वाच्याचारा ॥ ७८४.
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy