________________
श्रीआचाराङ्गवृत्तिः (शीलाका.)
॥७८८॥
भाषाजातेन, द्रव्यस्य प्राधान्यविवक्षया, द्रव्यस्य तु विशिष्टावस्था भाव इतिकृत्वा भावभाषाजातेनाप्यधिकार इति ॥ उद्देशार्थाधिकारार्थमाह
श्रुत..
चूलिका सव्वेऽवि य वयणविसोहिकारगा तहवि अस्थि उ विसेसो । वयणविभत्ती पढमे उप्पत्ती वजणा बीए ॥३१४ ।।
भाषा. ३ यद्यपि द्वावप्युदेशको वचनविशुद्धिकारको तथाऽप्यस्ति विशेषः, स चाय-प्रथमोद्देशके वचनस्य विभक्तिः वचन
उद्देशक ३ विभक्तिः-एकवचनादिषोडशविधवचनविभागः, तथैवंभूतं भाषणीयं नैवंभृतमिति व्यावयेते, द्वितीयोद्देशक तूत्पत्तिःक्रोधाद्युत्पत्तिर्यथा न भवति तथा भाषितव्यम् ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीय, तच्चेदम्
से भिक्खू वा २ इमाई वयायाराइ सुच्चा निसम्म इमाई अणायाराई अणारियपुव्वाई जाणिजा-जे कोहा वा वायं विउंजंति जे माणा वा वायं विउंजंति जे मायाए वा वायं विउंजंति जे लोभा वा वायं विउंजति जाणओ वा फरुसं वयंति अजाणओ वा फरसं वयंति सम्वं चेयं सावज्जं वजिजा विवेगमायाए, धुवं चेयं जाणिज्जा अधुवं चेयं जाणिज्जा असणं वा ४ लभिय नो लभिय भुञ्जिय नो भुञ्जिय, अदुवा आगओ अदुआ नो आगओ, अदुवा एइ अदुवा नो एइ, अदुवा एहिइ अदुवा नो एहिइ, इत्यवि आगए इत्यवि नो आगए, इत्थवि एइ इत्थवि नो एति, इत्थवि एहिति इत्थवि नो एहिति ॥ अणवीइ निहाभासी समियाए संजए भासं भासिंजा, तंजहा-गवयणं?
CCU