________________
श्रुतस्कं.२
राजचिः
चूलिका० । भाषा०४ उद्देशक ?
जाव समाहीए तओ संजयामेव गामाणुगामं दूइजिज्जा २ । एवं खलु तस्स भिक्खुस्स भीआचा
भिक्खुणीए वा सामग्गियं जं सव्वढेहिं समिए सया जइजासि तिबेमि ॥ सू० १३१ ॥
॥३-१-३-३ ॥२-१-३॥ (बीलाझा.)
___ समिक्षामान्तरे गच्छन् यदि स्तेनैरुपकरणं याच्येत तत्तेषां न समर्पयेत् , बलाद्गृह्णता भूमौ निक्षिपेत् , न .७८६ ॥ च चौरगृहीतमुपकरणं वन्दित्वा दीनं वा वदित्वा पुनर्याचेत, अपि तु धर्मकथनपूर्वकं गच्छान्तर्गतो याचेत
तूष्णीमावेन वोपेक्षेत, ते पुनः स्तेनाः स्वकरणीयमितिकृत्वैतत्कुयुः, तद्यथा-आक्रोशन्ति वाचा ताडयन्ति दण्डेन यावज्जीविताच्याजयन्ति, वस्त्रादिकं वाऽऽच्छिद्यावत्तत्रैव 'प्रतिष्ठापयेयुः' त्यजेयुः, तच्च तेषामेवं चेष्टितं न ग्रामे 'संसारणीयं कथनीयं, नापि गजकुलादी, नापि परं-गृहस्थमुपसंक्रम्य चौरचेष्टितं कथयेत् , नाप्येवंप्रकारं मनो वाचं वा सङ्कल्प्यान्यत्र गच्छेदिति, एतत्तस्य भिक्षोः सामग्रथमिति ॥२-१-३-३ ॥ तृतीयमध्ययनं समाप्तम् ॥ १-१-३ ॥
॥ अथ चतुथे-भाषाजाताध्ययने प्रथमोद्द शकः ।। a उक्तं तृतीयमध्ययनं, साम्प्रतं चतुर्थमारम्यते अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने पिण्डविशुद्धय(वसत्य)र्थ
गमनविधिरुक्तः, तत्र च गतेन पधि वा यादृग्भूतं वाच्यं न वाच्य वा, अनेन च सम्बन्धेनायातस्य भाषाजाताध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र नामनिष्पन्ने निक्षेपे द्विपदं नाम-तस्य निक्षेपनियुक्त्यनुगमे भाषाजातशब्दयो
॥ ७८६॥