SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ तदपत्यं वा व्यालं रं दृष्टा च तद्भयानवोन्मार्गेण गच्छेद , न च गहनादिकमनुप्रविशेख, नापि वृक्षादिकमारोहेत, .७८५॥ न चोदकं प्रविशेत , नापि शरणमभिकाक्षेत्, अपि स्वल्पोत्सुकोऽविमनस्क: संयत एव गच्छेत, एतच गच्छनिर्गते. विधेयं, गच्छान्तर्गतास्तु व्यालादिकं परिहरन्त्यपीति ॥ किश्च-'से तस्य मिक्षोमान्तराले गच्छतः 'विहति अटवी प्रायो दीर्घा वा भवेत. तत्र च 'आमोषकाः' स्तेनाः 'उपकरणप्रतिज्ञया' उपकरणार्थिनः समागच्छेयुः, न तद्भयाHदुन्मार्गगमनादि कुर्णदिति ॥ .. से भिक्खू वा २ गामाणुगामं दूइज्जमाणे अंतरा से आमोसगा संपिडिया गच्छिज्जा, ते णं आमोसगा एवं वइजा-ओउसंतो समणा ! आहर एयं वत्थं वा पायं वा कंबलं वा पायपुच्छणं वा देहि निविश्ववाहि, तं नो विजा निक्विविजा, नो वंदिय २ जाइजा, नो अंजलिं कटु जाइज्जा, नो कलणपडियाए जाइजा, धम्मियाए जायणाए जाइज्जा, तुसिणीयभावेण वा उवेहिज्जा । तेणं आमोसगा सयं करणिज्जतिकट्ट अक्कोसंति वा जाव उद्दविंति व वत्थं वा ४ अच्छिदिन वा जाव परिद्वविज वा, तं नो गामसंसारियं कुज्जा, नो रायसंसारियं कुजा, नो परं उवसंकमित्तु बूया -आउसंतो! गाहावई एए खलु आमोसगा उवगरणपडियाए सयंकरणिज्जतिकटु अक्कोसंति वा जाव परिद्ववंति वा एयप्पगारं मणं वा वायं वा नो पुरओ कट्टु विहरिजा, अप्पुस्सुए ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥ ७८५॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy