SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ बीजाचा राजवृत्तिः (शोलाबा.) चूलिका.. ईर्या०३ उद्देशका ३ ॥७८४॥ पथ्यागच्छता कश्चिन्मनुष्यादिरुपलब्धः १, तं चैवं पृच्छन्तं तूष्णीमावेनोपेक्षेत, यदिवा जानमपि नाहं जानामीत्येवं वदेदिति ॥ अपि च-स भितु मान्तरं गच्छन् केनचित्संमुखीनेन. प्रातिपथिकेन पृष्टः सन् उदकमसूतं कन्दमूलादि नैवा. चक्षीत, जानवषि नैवं जानामीति वा ब यादिति ॥ एवं यवससेनादिसूत्रमपि नेयमिति ॥ तथा कियहरे ग्रामादिप्रश्नसूत्रमपि नेयमिति ॥ एवं कियान पन्था १ इत्येतदपिति ॥ किश्च से भिक्खू वा २ गामाणुगामं दूइज्जमाणे अंतरा से गोणं वियालं पडिवहे पेहाए जाव चित्तचिल्लर्ड वियालं पडिपहे पहाए नो तेसिं भोओ उम्मग्गेणं गच्छिन्ना नो मग्गाओ उम्मग्ग संकमिज्जा नो गहणं वा वणं वा दुग्गं वा अणपतिसिजा नो रुवंग्वंसि दरुहिना नो महइमहालयंसि उदयंसि कायं विउसिजा नो वार्ड वा सरणं वा सेणं वा सत्थ वा कंखिजा अप्पुस्सुए जाव समाहोए तओ संजयामेव गामाणगाम दहजिजा १॥ से भिक्ख वा २ गामाणगामं दइजमाणे अंतरा से विहं सिया, सेज पुण विहं जाणिला इमंसि खलु विहंसि पहवे आमोसगा उवगरणपडियाए संपिंडिया गच्छिज्जा, नो तेसिं भीओ उम्मग्गेण गच्छिजा जाव समाहोए तओ संजयामेव गामाणगामं दूइज्जेजा २ ॥ सू० १३०॥ स भिक्षुामान्तरं गच्छन् यद्यन्तराले 'गां' वृषभं 'व्यालं' दर्पितं प्रतिपथे पश्येत् , तथा सिंह व्याघ्र यावचित्रक I७८४
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy