SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ भीआचाराजवृत्तिः (सीलाबा.) श्रुतस्क.. चूलिका.. ई०३ उद्देशका २ .७७४॥ इज्जा, से अणासायणाए अणासायमाणे तओ संजयामेव उदगंसि पविजा १ । से भिक्खू वा (२) उदगंसि पवमाणे नो उम्मुग्गनिमुग्गियं करिजा, मामेयं उदगं कन्नेसु वा अच्छीसु वा नक्कंसि वा मुहंसि वा परियाव जिजा, तओ संजयामेव उदगसि पविजा । से भिक्खू वा २ उदगंसि. पवमाणे दुब्बलियं पाउणिज्जा विप्पामेव उवहिं विगिचिज वा विसोहिज वा, नो चेव णं साइजिजा, ३ | अह पुण एवं जाणिज्जा, पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा ससिणिण वा काएण उदगतीरे चिडिजा४। से भिक्खू वा उदउल्लं वा ससिणिड वा कायं नो आमजिजा वा पमजिज्जा वा संलिहिजा वा निल्लिहिज्जा वा उध्वलिजा वा उध्वहिजा वा आयाविज वा पयाविज वा ५। अह पुण एवं जाणिज्जा, विगओदओ मे काए छिन्नसिणेहे काए तहप्पगारं कायं आमजिन्न वा पयाविज वा तओ संजया. मेव गामाणुगामं दूइजिजा ६॥ सू. १२२ ॥ स भिक्षुरुदके प्लवमानो हस्तादिकं हस्तादिना 'नासादयेत्' न संस्पृशेद् , अप्कायादिसंरक्षणार्थमिति भावः, ततस्तथा कुर्वन् संयत एवोदकं प्लवेदिति ॥ तथा–स भिक्षुरुदके प्लवमानी मज्जनोन्मज्जने नो विदध्यादिति (शेष) सुगममिति ॥ किश्च स भिक्षुरुदके प्लवमानः 'दौर्बल्यं' श्रमं प्राप्नुयात् ततः क्षिप्रमेवोपधिं त्यजेत् तद्देशं वा विशोषयेत्-त्यजेदिति, ७७४ ।।
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy