________________
॥७७३॥
उप्फेसं वा करिजा१। अह पुण एवं जाणिला अभिकंतकूरकम्मा ग्वल बाला बाहाहिं गहाय नावाओ टदगंसि पक्विविजा से पुवामेव वइजा-आउसंतो! गाहावई मा मेत्तो पाहाए गहाय नावाओ उदगंसि पक्विवह, सयं चेव णं अहं नावाओ उदगंसि ओगाहिस्सामि २। से णेवं वयंतं परो सहसा बलसा पाहाहिं गहाय उदगंसि पक्विविजा तं नो सुमणे सिया नो दुम्मण सिया नो उच्चावयं मणं नियंछिज्जा नो तेसि बालाणं घायाए वहाए समुहिज्जा, अप्पुस्सुए जांच समाहोए, तओ संजया
मेय उदगंसि पवि(वज्जि)ज्जा ३॥ सु०१२१॥ . स परः 'णम्' इति वाक्यालङ्कारे नौगतस्तत्स्थं साधुमुद्दिश्यापरमेवं ब्रयात, तद्यथा-आयुष्मन् ! अपमत्र श्रमणो भाण्डवनिश्चेष्टत्वाद् गुरु: भाण्डेन वोपकरणेन गुरुः, तदेनं स्वबाहुग्राहं नाव उदके प्रक्षिपत यूयमित्येवंप्रकारं शब्दं श्रुत्वा तथाऽन्यतो वा कुतश्चित् 'निशम्य' अवगम्य 'सः' साधुर्गच्छगतो निर्गतो वा तेन च चीवरधारिणेतद्विधेयं-क्षिप्रमेव चीवराण्यसाराणि गुरुत्वाभिर्वाहयितुमशक्यानि च 'उबेष्टयेत्' पृथक् कुर्यात् , तद्विपरीतानि तु 'निर्वेष्टयेत्' सुवदानि कुर्यात् , तथा 'उप्फेसं वा कुज्जति शिरोवेष्टनं वा कुर्याद् येन संवृतोपकरणो निर्व्याकुलत्वात्सुखेनैव जलं तरति, तांश्च धर्मदेशनयाऽनुकूलयेत् , अथ पुनरेवं जानीयादित्यादि कण्ठ्यमिति ॥ साम्प्रतमुदके प्लवमानस्य विधिमाह
से भिक्खू वा २ उदगंसि पवमाणे नो हत्येण हत्थं पाएण पायं काएण कायं आसा