SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ॥ ७५ नैवोपधावासक्तो भवेत । अथ पुनरेवं जानीयात 'पारए सित्ति समर्थोऽहमस्मि सोपधिरेवोदकपारगमनाय ततस्तस्मादुदकादुत्तीर्णः सन् संयत एवोदकाइँण गलबिन्दुना कायेन सस्निग्धेन वोदकतीरे तिष्ठेत , तत्र चेर्यापथिकां च प्रतिक्रामेत् ॥ न चैतत्कुर्यादित्याह-स्पष्टं, नवरमत्रेयं सामाचारी-यदुदकाई वस्त्रं तत्स्वत एव यावन्निष्प्रगलं भवति तावदुदकतीर एक स्थेयम् , अथ चौरादिभयाद्गमनं स्यात्ततः प्रलम्बमानं कायेनास्पृशता नेयमिति ॥ तथा से भिक्खू वा २ गामाणुगाम दुइज्जमाणे नो परेहिं सद्धिं परिजविय २ गामाणगामं दइजिजा, तओ संजयामेव गामाणगाम दुइजिजा ॥ सू० १२३॥ कण्ठय, नवरं 'परिजवियर'त्ति परैः सार्द्ध भृशमुल्लापं कुर्वन्न गच्छेदिति ॥ इदानीं जङ्घासंतरणविधिमाह से भिक्खू वा २ गामाणुगाम दुइजमाणे अंतरा से जंघासंतारिमे उदगे सिया, से पुवामेव ससीसोवरिया कायं पाए य पमजिजा २ एगं पायं जले किच्चा एगं पायं थले किच्चा तओ संजयामेव उदगंसि आहारि रोएज्जा से भिक्ख वा २ आहारिये रीयमाणे नो हत्थेण वा हत्थं पादेण वा पादं काएण वा कार्य आसाएजा से अणासायणाए अणासायमाणे तओ संजयामेव जंघासतारोमे उदए अहारियं रोएन्जा २ ॥ से भिक्खू वा २ जंघासंतारिमे उदए अहारियं रीयमाणे नो सायावडियाए नो परिदाहपडियाए महइमहालयंसि उदयंसि कायं विउसिज्जा, तओ संजयामेव जंघासंतारिमे उदए अहा ७७५॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy