________________
॥ ७५
नैवोपधावासक्तो भवेत । अथ पुनरेवं जानीयात 'पारए सित्ति समर्थोऽहमस्मि सोपधिरेवोदकपारगमनाय ततस्तस्मादुदकादुत्तीर्णः सन् संयत एवोदकाइँण गलबिन्दुना कायेन सस्निग्धेन वोदकतीरे तिष्ठेत , तत्र चेर्यापथिकां च प्रतिक्रामेत् ॥ न चैतत्कुर्यादित्याह-स्पष्टं, नवरमत्रेयं सामाचारी-यदुदकाई वस्त्रं तत्स्वत एव यावन्निष्प्रगलं भवति तावदुदकतीर एक स्थेयम् , अथ चौरादिभयाद्गमनं स्यात्ततः प्रलम्बमानं कायेनास्पृशता नेयमिति ॥ तथा
से भिक्खू वा २ गामाणुगाम दुइज्जमाणे नो परेहिं सद्धिं परिजविय २ गामाणगामं
दइजिजा, तओ संजयामेव गामाणगाम दुइजिजा ॥ सू० १२३॥ कण्ठय, नवरं 'परिजवियर'त्ति परैः सार्द्ध भृशमुल्लापं कुर्वन्न गच्छेदिति ॥ इदानीं जङ्घासंतरणविधिमाह
से भिक्खू वा २ गामाणुगाम दुइजमाणे अंतरा से जंघासंतारिमे उदगे सिया, से पुवामेव ससीसोवरिया कायं पाए य पमजिजा २ एगं पायं जले किच्चा एगं पायं थले किच्चा तओ संजयामेव उदगंसि आहारि रोएज्जा से भिक्ख वा २ आहारिये रीयमाणे नो हत्थेण वा हत्थं पादेण वा पादं काएण वा कार्य आसाएजा से अणासायणाए अणासायमाणे तओ संजयामेव जंघासतारोमे उदए अहारियं रोएन्जा २ ॥ से भिक्खू वा २ जंघासंतारिमे उदए अहारियं रीयमाणे नो सायावडियाए नो परिदाहपडियाए महइमहालयंसि उदयंसि कायं विउसिज्जा, तओ संजयामेव जंघासंतारिमे उदए अहा
७७५॥